हमीरपुर/उना (एचपी), हिमाचलप्रदेशस्य कृषिविभागेन अस्मिन् ऋतौ प्रायः ९.७० लक्षं मेट्रिकटनं खरीफसस्यानां उत्पादनस्य लक्ष्यं निर्धारितम् अस्ति।

कृषिविभागेन खरिफऋतौ ३६८ लक्षहेक्टेर् कृषियोग्यभूमिषु मक्का, धान, रागी, दाल इत्यादीनां खाद्यधान्यानां बोनस्य लक्ष्यं निर्धारितम् इति रविवासरे आधिकारिकप्रवक्ता अवदत्।

२७२ लक्षहेक्टेर् भूमिषु मक्कारोपणस्य अधिकतमं लक्ष्यं निर्धारितम् अस्ति । तथैव खरिफऋतौ ७३ सहस्रहेक्टेर् क्षेत्रे धानं, १८ सहस्रहेक्टेर् क्षेत्रे दालानि, १२,७०० हेक्टेरे रागी इत्यादीनि खाद्यधान्यानि च रोपनीयाः इति प्रवक्ता अवदत्।

एतदतिरिक्तं ८७ सहस्रहेक्टेर् क्षेत्रे शाकस्य कृषिः, ३ सहस्रहेक्टेर् क्षेत्रे अदरकस्य कृषिः करणीयः इति लक्ष्यं निर्धारितम् अस्ति, परन्तु १९ जूनपर्यन्तं समये वर्षाभावात् राज्ये बोयनं मन्दं जातम्

हिमाचलस्य अधिकांशं कृषिः वर्षानिर्भरं भवति किन्तु प्रतिवर्षं खरिफऋतौ कृषिविभागेन खाद्यधान्यशाकयोः उत्पादनस्य लक्ष्यं निर्धारितं भवति

अस्मिन् समये विभागेन खरिफ-ऋतौ ९.७० लक्षं मेट्रिकटन-अन्नधान्यस्य उत्पादनस्य लक्ष्यं निर्धारितम् अस्ति ।

अस्मिन् कुक्कुटसस्यस्य सर्वाधिकं उत्पादनस्य लक्ष्यं ७३० मेट्रिकटनं यावत् स्थापितं अस्ति । धानसस्यस्य उत्पादनस्य लक्ष्यं १५५ लक्षं मेट्रिकटनं इति निर्धारितम् आसीत् ।

तथैव १ लक्षं ७५ सहस्रं मेट्रिकटनं दालं १३ सहस्रं मेट्रिकटनं रागी उत्पादनं च लक्ष्यं निर्धारितम् अस्ति ।

एतदतिरिक्तं राज्ये १८ लक्षं १७ सहस्रं मेट्रिकटनं शाकं, ३४ सहस्रं मेट्रिकटनं अदरकं च उत्पादनस्य लक्ष्यं निर्धारितम् अस्ति ।

प्रवक्ता आशावान् आसीत् यत् यदि समये पर्याप्तं च वर्षा भवति तर्हि कृषकाः स्वसस्यानां उत्पादनार्थं निर्धारितं लक्ष्यं प्राप्तुं शक्नुवन्ति इति।