नवीदिल्ली, सर्वकारः सक्रियरूपेण आगामिषु वर्षत्रयेषु स्वस्य प्रमुखस्य आयुष्मानभारतस्वास्थ्यबीमायोजनायाः अन्तर्गतं लाभार्थीनां आधारं दुगुणं कर्तुं विचारयति, यत्र ७० वर्षाणाम् उपरि आयुषः सर्वान् आरम्भे एव तस्य परिधिमध्ये आनयिष्यते, तथा च बीमाकवरेजं वर्धयितुं च प्रतिवर्षं १० लक्षरूप्यकाणि।

प्रस्तावेषु यदि अग्रे गन्तुं शक्यते तर्हि राष्ट्रियसास्थ्यप्राधिकरणेन निर्मितस्य अनुमानस्य अनुसारं कोषस्य कृते प्रतिवर्षं १२,०७६ कोटिरूप्यकाणां अतिरिक्तव्ययः भविष्यति इति आधिकारिकसूत्रैः उक्तम्

"आगामिषु वर्षत्रयेषु एबी-पीएमजेए-अन्तर्गतं लाभार्थी-आधारं दुगुणं कर्तुं चर्चाः भवन्ति, यत् यदि कार्यान्वितं भवति तर्हि स्वास्थ्य-आच्छादनेन देशस्य द्वितीय-तृतीयाधिक-जनसंख्यां आच्छादयिष्यति" इति सूत्रैः उक्तं, चिकित्साव्ययः एकः इति टिप्पणीं कुर्वन् परिवारान् ऋणं प्रति धक्कायन्ते ये बृहत्तमाः कारणाः।

ते अवदन् यत्, विद्यमानस्य ५ लक्षरूप्यकाणां सीमातः १० लक्षरूप्यकाणां यावत् कवरेजराशिस्य सीमां दुगुणीकरणस्य प्रस्तावस्य अन्तिमरूपेण निर्धारणस्य विषये अपि विचाराः प्रचलन्ति।

एते प्रस्तावाः अथवा तस्य केचन भागाः अस्मिन् मासे अन्ते प्रस्तुते केन्द्रीयबजटे घोषिताः भविष्यन्ति इति अपेक्षा अस्ति।

अन्तरिमबजट २०२४ मध्ये १२ कोटिपरिवारेभ्यः माध्यमिक-तृतीय-परिचर्या-अस्पताल-प्रवेशार्थं प्रतिवर्षं ५ लक्षरूप्यकाणां स्वास्थ्य-कवरं प्रदातुं आयुष्मान-भारत-प्रधानमन्त्री जन-आरोग्ययोजनायाः (एबी-पीएमजेए) आवंटनं वर्धितवान् ७२०० कोटिरूप्यकाणि, आयुष्मानभारतस्वास्थ्यमूलसंरचनामिशनाय (पीएम-अभिम) ६४६ कोटिरूप्यकाणि नियुक्तानि आसन्।

राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन २७ जून दिनाङ्के संसदस्य संयुक्तसभायाः सम्बोधने उक्तं यत् ७० वर्षाणाम् उपरि सर्वेषां वृद्धानां अपि आयुषः भारतयोजनायाः अन्तर्गतं निःशुल्कचिकित्सायाः लाभः अधुना आच्छादितः भविष्यति।

७० वर्षाणाम् उपरि ये सन्ति तेषां कृते योजनायाः अन्तर्गतं प्रायः ४-५ कोटि अधिकाः लाभार्थिनः आच्छादिताः भवन्ति इति अन्यः सूत्रः अवदत्।

एबी-पीएमजेयस्य कृते ५ लक्षरूप्यकाणां सीमा २०१८ तमे वर्षे निर्धारिता आसीत्

नीतिआयोगेन अक्टोबर् २०२१ तमे वर्षे प्रकाशितस्य 'भारतस्य लापतामध्यस्य स्वास्थ्यबीमा' इति शीर्षकेण स्वस्य प्रतिवेदने योजनायाः विस्तारस्य सुझावः दत्तः । तत्र उक्तं आसीत् यत् प्रायः ३० प्रतिशतं जनसंख्या स्वास्थ्यबीमाविहीना अस्ति, येन सम्पूर्णे भारतीयजनसङ्ख्यायां स्वास्थ्यबीमाकवरेजस्य अन्तरं प्रकाशितं भवति।

सार्वभौमिकस्वास्थ्यकवरेजस्य प्रति एबी-पीएमजेए प्रमुखयोजना, तथा च राज्यसर्वकारस्य विस्तारयोजनाः जनसंख्यायाः अधः ५० प्रतिशतं व्यापकं अस्पतालस्थापनकवरं प्रदाति।

जनसंख्यायाः २० प्रतिशतं सामाजिकस्वास्थ्यबीमायाः माध्यमेन आच्छादितं भवति, तथा च निजीस्वैच्छिकस्वास्थ्यबीमा मुख्यतया उच्च-आय-समूहानां कृते विनिर्मितम् अस्ति ।

शेषः ३० प्रतिशतं जनसंख्या स्वास्थ्यबीमाविहीनः अस्ति, पीएमजेय-मध्ये विद्यमानकवरेज-अन्तराणां कारणेन योजनानां मध्ये ओवरलैप्-इत्यस्य च कारणेन वास्तविक-अनकवर-जनसंख्या अधिका अस्ति एषा अनावृता जनसंख्या लुप्तमध्यम् इति उच्यते इति प्रतिवेदने उक्तम् ।

गम्यमानं मध्यं एकात्मकं न भवति - अस्मिन् सर्वेषु व्यय-क्विन्टाइलेषु बहुसमूहाः सन्ति । अनुपलब्धमध्यभागः मुख्यतया ग्रामीणक्षेत्रेषु स्वरोजगारयुक्तं (कृषि-अकृषिः) अनौपचारिकक्षेत्रं, नगरीयक्षेत्रेषु च व्यवसायानां विस्तृतं सरणीं -- अनौपचारिकं, अर्ध-औपचारिकं, औपचारिकं च -- इति प्रतिवेदने उक्तम्।

प्रतिवेदने अनुपलब्धमध्यस्य कृते न्यूनलाभस्य व्यापकस्वास्थ्यबीमाउत्पादस्य डिजाइनस्य आवश्यकता प्रकाशिता।

एतत् मुख्यतया अनुपलब्धमध्यखण्डस्य स्वास्थ्याय न्यूनवित्तीयसंरक्षणस्य नीतिविषयं स्वीकुर्वति तथा च तस्य सम्बोधने स्वास्थ्यबीमा सम्भाव्यमार्गरूपेण प्रकाशयति।