कोलकाता, The fast-moving consumer goods (FMCG) क्षेत्रे अस्मिन् वित्तवर्षे 7-9 प्रतिशतं राजस्ववृद्धिः भविष्यति इति शनिवासरे CRISIL Ratings इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारम्।

अस्मिन् वित्तीयवर्षे (२०२४-२५) अपेक्षितराजस्ववृद्धिः ग्रामीणेषु स्थिरनगरीयमागधायां पुनरुत्थानस्य पृष्ठे अधिकमात्रावृद्ध्या समर्थिता भविष्यति।

२०२३-२४ तमे वर्षे एफएमसीजीक्षेत्रस्य अनुमानितवृद्धिः ५-७ प्रतिशतं आसीत् ।

प्रतिवेदने उक्तं यत् खाद्य-पेय-विभागस्य प्रमुखकच्चामालस्य मूल्येषु सीमान्तवृद्ध्या सह उत्पादसाक्षात्कारः एक-अङ्केषु वर्धते इति अपेक्षा अस्ति।

परन्तु व्यक्तिगतपरिचर्या-गृह-परिचर्या-खण्डानां कृते प्रमुखकच्चामालस्य मूल्यानि स्थिराः भवितुम् अर्हन्ति ।

CRISIL रेटिंग्स् निदेशकः रवीन्द्र वर्मा इत्यनेन उक्तं यत्, "उत्पादखण्डेषु फर्मेषु च राजस्ववृद्धिः भिन्ना भविष्यति। अस्मिन् वित्तवर्षे एफ एण्ड बी खण्डे ८-९ प्रतिशतं वृद्धिः भविष्यति, यस्य सहायता ग्रामीणमागधायां सुधारः भविष्यति। व्यक्तिगतसेवाखण्डे ६- ९ प्रतिशतं वृद्धिः सम्भवति। ७ प्रतिशतं, गृहपरिचर्या च ८-९ प्रतिशतं यावत्।"

एफएमसीजी-क्रीडकाः अकार्बनिक-अवकाशानां दृष्टिः निरन्तरं करिष्यन्ति, येन तेषां उत्पाद-प्रस्तावस्य विस्तारे सहायता भविष्यति इति प्रतिवेदने उक्तम्।

मानसून-कृषि-आययोः उपरि निर्भरस्य ग्रामीण-अर्थव्यवस्थायां निरन्तरं सुधारः निरन्तरं माङ्गं जनयितुं अत्यावश्यकः भविष्यति इति अत्र उक्तम्।