मुम्बई, रियल्टी प्रमुखः डीएलएफ अध्यक्षः राजीवसिंहः सर्वाधिकधनवान् रियल एस्टेट उद्यमी अस्ति यस्य धनं १,२४,४२० कोटिरूप्यकाणि अस्ति, तदनन्तरं मैक्रोटेक् डेवलपर्स् संस्थापकः मंगलप्रभात लोधा अस्ति इति GROHE-Hurun सूचीयाः अनुसारम्।

अन्यथा भारतस्य द्वितीयः धनी गौतम अदानी गुरुवासरे प्रकाशितस्य GROHE-Hurun सूचीयां रियल एस्टेट् टाइकूनस्य सूचीयां तृतीयस्थानं प्राप्तवान्।

हुरुन् रिपोर्ट् इत्यनेन भारतस्य सफलतमानां रियल एस्टेट् कम्पनीनां मूल्यानुसारं क्रमाङ्कनं कृत्वा '२०२४ GROHE-Hurun India Real Estate 100' इति प्रकाशितम् । देशस्य धनिकतमानां स्थावरजङ्गम-उद्यमिनां सूची अपि प्रस्तुता अस्ति । मूल्यस्य धनस्य च गणना २०२४ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्कस्य स्नैपशॉट् अस्ति ।

मैक्रोटेक डेवलपर्स् इत्यस्य संस्थापकः मंगलप्रभात लोधा परिवारश्च ९१,७०० कोटिरूप्यकाणां धनेन द्वितीयस्थाने स्थितौ।

"गौतम अदानी परिवारश्च ५६,५०० कोटिरूप्यकाणां धनेन तृतीयस्थानं सुरक्षितवन्तौ, यत् २०२३ तः ६२ प्रतिशतं वृद्धिः अभवत्। सामरिककुशलतायाः दृष्टेः च कृते प्रसिद्धः गौतम अदानिः अस्मिन् वर्षे सूचीयां अदानी रियल्टीं शीर्षदशसु स्थानेषु प्रेषितवान् अस्ति। हुरुन् विज्ञप्तौ उक्तवान्।

ओबेरॉय रियल्टी इत्यस्य विकास ओबेरॉयः ४४,८२० कोटिरूप्यकाणां धनेन चतुर्थस्थाने अस्ति, तदनन्तरं के रहेजा ग्रुप् इत्यस्य चन्द्रु रहेजा & परिवारः (४३,७१० कोटिरूप्यकाणि), द फीनिक्स मिल्स् इत्यस्य अतुल रुइया (२६,३७० कोटिरूप्यकाणि), बगमने डेवलपर्स् इत्यस्य राजा बागमाने ( 19,650 करोड़ रुपये), दूतावास कार्यालय पार्क्स के जितेन्द्र विरवाणी (16,000 करोड़ रुपये)।

प्रेस्टीज एस्टेट्स् प्रोजेक्ट्स् इत्यस्य इरफान् रजाक्, रेजवान रजाक्, नोआमन रजाक् च अस्मिन् सूचौ नवमस्थानं धारयन्ति, येषु प्रत्येकस्य १३,९७० कोटिरूप्यकाणां धनं वर्तते, यत्र २३० प्रतिशतं महती वृद्धिः अभवत्

कम्पनीषु डीएलएफ द्विलक्षकोटिरूप्यकाणां मूल्याङ्कनेन शीर्षस्थानं सुरक्षितं करोति, यत् तस्य मूल्याङ्कने ७२ प्रतिशतं वृद्धिः अभवत् ।

वर्तमानमूल्यांकने १.४ लक्षकोटिरूप्यकाणां कृते मैक्रोटेक् डेवलपर्स् इत्यस्य मूल्याङ्कनं गतवर्षस्य तुलने १६० प्रतिशतं वर्धितं दृष्ट्वा द्वितीयस्थानं सुरक्षितम्।

इण्डियन होटेल्स् कम्पनी (IHCL) अथवा प्रसिद्धतया ताजसमूहः इति नाम्ना प्रसिद्धा ७९,१५० कोटिरूप्यकाणां मूल्याङ्कनेन सूचीयां तृतीयस्थाने अस्ति, यत् ४३ प्रतिशतं वृद्धिं प्रतिबिम्बयति।

१९०२ तमे वर्षे जमसेत्जी टाटा इत्यनेन स्थापितं पुनीतछतवाल इत्यस्य नेतृत्वे च IHCL सम्पूर्णे भारते अन्तर्राष्ट्रीयस्तरस्य च विलासिता, प्रीमियम, व्यापारिकहोटेलानां विविधविभागस्य प्रबन्धनं करोति

७७,२८० कोटिरूप्यकाणां मूल्याङ्कनेन गोदरेजसमूहस्य सहायककम्पनी गोदरेजप्रॉपर्टीज चतुर्थस्थाने अस्ति ।

विकास ओबेरॉय इत्यनेन स्थापिता ओबेरोई रियल्टी ६६,२०० कोटिरूप्यकाणां मूल्याङ्कनेन ५ स्थानं प्राप्तवान् ।

प्रेस्टीज एस्टेट्स् प्रोजेक्ट्स् ६३,९८० कोटिरूप्यकाणां मूल्याङ्कनेन षष्ठस्थानं धारयति, अदानीसमूहस्य भागः अदानी रियल्टी ५६,५०० कोटिरूप्यकाणां मूल्याङ्कनेन सप्तमस्थाने अस्ति

अदानी रियल्टी इति सूचीयां सर्वाधिकं मूल्यवान् असूचीकृता कम्पनी अस्ति । अस्मिन् वर्षे प्रारम्भे महाराष्ट्रराज्यपथपरिवहननिगमेन (MSRDC) स्थापिते बान्द्रा पुनर्प्राप्तिभूमिपार्सेल् इत्यत्र २४ एकरपरिमितस्य भूखण्डस्य पुनर्विकासाय अदानी रियल्टी सर्वाधिकनिविदाकाररूपेण उद्भूतवती।

फीनिक्स मिल्स् ५५,७४० कोटिरूप्यकाणां मूल्याङ्कनेन अष्टमस्थाने अस्ति, के रहेजा समूहः ५५,३०० कोटिरूप्यकाणां मूल्याङ्कनेन नवमस्थाने अस्ति

३३,१५० कोटिरूप्यकाणां मूल्यस्य एम्बेसी आफिस पार्क्स् इत्यस्य सूचीयां दशमस्थानं वर्तते।