नवीदिल्ली, एकः गणितः विश्वविद्यालयः "सार्वजनिकः प्राधिकारी" नास्ति यः सूचनाधिकारकानूनस्य परिधिमध्ये आश्रितः भवति यावत् सः सर्वकारस्य नियन्त्रणे न भवति वा वित्तपोषणं न करोति इति दिल्ली उच्चन्यायालयेन उक्तम्।

न्यायालयस्य आदेशः आरटीआई-आवेदकस्य याचिकायां पारितः, यस्मिन् छात्राणां विवरणानां विषये सूचनां याचते, यत्र रोल-सङ्ख्या, नाम, पितुः नाम च सन्ति, ये विनायक-मिशन-विश्वविद्यालयात् २००७ तमे वर्षे, २०११ तमे वर्षे च दूरस्थशिक्षणेन रसायनशास्त्रे एम.एस.सी विश्वविद्यालयं।

मुख्यसूचनाआयुक्तः (CIC) संस्था "सार्वजनिकप्राधिकरणं" नास्ति इति आधारेण सूचनां दातुं न अस्वीकृतवान् तथा च तस्य आन्तरिकप्रशासनसम्बद्धाः आँकडा: सन्ति

सीआईसी-निर्णये हस्तक्षेपस्य कारणं नास्ति इति वदन् न्यायमूर्तिः सुब्रमोनियमप्रसादः अवदत् यत् आरटीआई-अधिनियमः गैरसरकारीसंस्थाभिः सह संस्थाभिः सह व्यवहारं करोति, येषां स्वामित्वं, नियन्त्रणं वा पर्याप्तरूपेण वित्तपोषितं वा सर्वकारेण भवति तथा च केवलं यतोहि विश्वविद्यालयेन अस्ति विश्वविद्यालयः इति गण्यते चेत्, अधिनियमस्य अन्तर्गतं सार्वजनिकाधिकारी इति न गण्यते स्म ।

"याचिकाकर्तायाः प्रकरणं नास्ति यत् प्रतिवादी विश्वविद्यालयः सर्वकारीयः प्राधिकारी वा गैरसरकारीसंस्था वा अस्ति यस्य वित्तपोषणं प्रत्यक्षतया परोक्षतया वा सर्वकारेण पर्याप्तरूपेण क्रियते। प्रतिवादी क्रमाङ्कस्य ३ विश्वविद्यालयः, एवं, धारयितुं न शक्यते आरटीआई-अधिनियमस्य धारा २(ज) इत्यस्य अन्तर्गतं 'सार्वजनिक-प्राधिकारी' भवेत्, आरटीआई-अधिनियमस्य प्रावधानानाम् अनुकूलः न भविष्यति" इति न्यायालयेन स्वस्य आदेशे उक्तम्।

"अधुना एव बम्बई उच्चन्यायालयस्य पूर्णपीठिना अपि एतत् आयोजितम् अस्ति...यत् केवलं यूजीसी-अधिनियमस्य धारा ३ इत्यस्य अन्तर्गतं अधिसूचनायाः आधारेण विश्वविद्यालयः विश्वविद्यालयः इति गण्यते इति कारणतः एतत् क (आरटीआई) अधिनियमस्य अन्तर्गतं सार्वजनिक प्राधिकरणम्" इति न्यायालयेन अभिलेखः कृतः ।

याचिकाकर्ता तर्कयति स्म यत् संरक्षकः "सार्वजनिकः प्राधिकारी" च इति कारणतः यूजीसी तस्मै सूचनां प्रदातुं कर्तव्यं भवितव्यम् इति।

न्यायालयेन तु अवलोकितं यत् याचिकाकर्ता द्वारा याचिता सूचना "व्यक्तिगत" प्रकृतिः आसीत्, आरटीआई-अधिनियमस्य अन्तर्गतं च मुक्तं भवति, अपि च सः किमपि सामग्रीं न दर्शितवान् यत् एतत् सूचयति यत् जनहितं किम् आसीत् यत् गोपनीयतायाः चिन्ताभ्यः अधिकं भविष्यति।

"एतादृशसूचनायाः प्रकटीकरणं न्याय्यं कृत्वा बृहत्तरस्य जनहितस्य अभावे अयं न्यायालयः याचिकाकर्ताना याचितां सूचनां स्वीकुर्वितुं न प्रवृत्तः" इति तया मतं दत्तम्

"अतः एषा न्यायालयः उभयलेखेषु याचिकाकर्तायै यथा याचितं सूचनां दातुं नकारयति इति सीआइसी-निर्णये हस्तक्षेपं कर्तुं किमपि कारणं न पश्यति अर्थात् प्रतिवादी विश्वविद्यालयः गणितः विश्वविद्यालयः इति अभावे सार्वजनिकः प्राधिकारी नास्ति याचिकाकर्ता द्वारा प्रस्ताविता कोऽपि सामग्रीः दर्शयितुं यत् प्रतिवादी विश्वविद्यालयः सर्वकारस्य प्रत्यक्षनियन्त्रणे आगच्छति अथवा सर्वकारेण वित्तपोषितः भवति, द्वितीयं च, याचिका सूचना सर्वेषां सम्बन्धितव्यक्तिनां गोपनीयतायाः अयुक्ततया आक्रमणं करिष्यति तथा च किमपि न भवति बृहत्तरं जनहितं सम्मिलितं यत् येषां व्यक्तिनां सूचनां प्राप्ता अस्ति तेषां गोपनीयतां अतिक्रान्तं भविष्यति" इति न्यायालयेन उक्तम्।