सीसीपीए इत्यनेन उक्तं यत् तस्य आदेशः समये धनवापसीयाः महत्त्वं सुदृढं करोति तथा च “यात्रायाः निर्देशः अस्ति यत् सः सर्वेषां लम्बितबुकिंगानां पूर्णनिराकरणं सुनिश्चित्य अस्य निर्देशस्य पालनं करोतु।”

२०२१ तमस्य वर्षस्य जुलैमासस्य ८ दिनाङ्कात् २०२४ तमस्य वर्षस्य जूनमासस्य २५ दिनाङ्कपर्यन्तं CCPA , Food & Public Distribution .

२०२१ तमे वर्षे २६,२५,८२,४८४ रुप्यकाणां मूल्यं ३६,२७६ लम्बितबुकिंग् अभवत् । २०२४ तमस्य वर्षस्य जूनमासस्य २१ दिनाङ्कपर्यन्तं एषा संख्या महती न्यूनीकृता अस्ति, यत् ४,८३७ बुकिंग् कृता अस्ति, यस्य राशिः २,५२,८७,०९८ रुप्यकाणि अस्ति ।

“यात्रा उपभोक्तृभ्यः प्रायः ८७ प्रतिशतं राशिं प्रत्यागच्छति तथा च उपभोक्तृभ्यः प्रायः १३ प्रतिशतं राशिं प्रतिदातुं प्रयतते यत् सर्वाणि लम्बितानि धनवापसीनि विमानसेवाभिः शीघ्रं कुशलतया च संसाधितानि इति सुनिश्चितं भवति” इति मन्त्रालयेन उक्तम्।

राष्ट्रीय उपभोक्तृसहायतारेखायाः माध्यमेन केन्द्रीय उपभोक्तृसंरक्षणप्राधिकरणस्य (CCPA) संज्ञानं प्राप्तम् यत् Covid लॉकडाउनस्य कारणेन रद्दीकृतविमानटिकटस्य धनवापसीं न करणं सम्बद्धानि बहवः शिकायतां दाखिलाः।

सीसीपीए इत्यस्य समक्षं आयोजितासु कार्यवाहीषु मेकमायट्रिप्, ईजमायट्रिप्, क्लियरट्रिप्, इक्सिगो, थॉमस कुक् इत्यादीनां अन्येषां कतिपयानां यात्रामञ्चानां कृते सम्पूर्णं धनं तेषां उपभोक्तृभ्यः प्रत्यागतं येषां टिकटं लॉकडाउनकारणात् प्रभावितम् अभवत्।

उपभोक्तृभ्यः धनवापसीनां समये प्रक्रियां कर्तुं अधिकं सुविधां कर्तुं सीसीपीए इत्यनेन जूनमासे एकः आदेशः जारीकृतः, यस्मिन् यात्रां राष्ट्रिय उपभोक्तृसहायतारेखायां (एनसीएच) समर्पितानि व्यवस्थानि स्थापयितुं निर्देशितवान्

“विशेषतः यात्रायाः एनसीएच-स्थले पञ्च अनन्य-आसनानि आवंटयितुं अवशिष्टानां ४,८३७ यात्रिकाणां कृते काल-करणाय आवश्यकं यत् तेभ्यः सूचितं यत् Cpvod-19 लॉकडाउन-सम्बद्ध-विमान-रद्दीकरणस्य कारणेन तेषां लम्बित-प्रतिदानस्य प्रक्रिया भविष्यति” इति सीसीपीए-संस्थायाः कथनम् अस्ति