नवीदिल्ली, इन्दिरागान्धी-अन्तर्राष्ट्रीयविमानस्थानके पतितस्य श्रीनगरं गच्छन्तस्य यात्रिकस्य प्राणान् रक्षितवान् इति बलस्य प्रवक्ता अवदत्।

CPR आपत्कालीनजीवनरक्षकप्रक्रिया अस्ति, या हृदयस्य धड़कनं स्थगयति चेत् क्रियते ।

२० अगस्त दिनाङ्के प्रातः ११ वादनस्य समीपे विमानस्थानकस्य टर्मिनल् २ इत्यस्य अग्रभागे एषा घटना अभवत्।

इन्डिगो-विमानेन श्रीनगरं गन्तुं निश्चितः अयं यात्री हस्त-ट्रॉली-स्थानकस्य समीपे पतितः इति प्रवक्ता अवदत्।

सीआईएसएफ-सङ्घस्य द्विसदस्यीयेन त्वरितप्रतिक्रियादलेन (QRT) यात्रिकस्य पतनं दृष्टं, तेषु एकेन तत्क्षणमेव तस्य सीपीआर-करणं कृतम् इति सः अवदत्, ततः यात्रिकं अग्रे चिकित्सायै सफदरजङ्ग-अस्पतालं प्रति त्वरितरूपेण प्रेषितः इति च अवदत्।

"सीआईएसएफ-कर्मचारिणां सजगतायाः, शीघ्रकार्याणां च कारणेन बहुमूल्यं जीवनं रक्षितम्" इति अधिकारी अवदत् ।

केन्द्रीय औद्योगिकसुरक्षाबलस्य (CISF) कार्यं IGI विमानस्थानकं प्रति आतङ्कवादविरोधीसुरक्षाकवरं प्रदातुं दत्तम् अस्ति।