बेङ्गलूरु, भारतीय उद्योगसङ्घः (CII) कर्नाटकः बुधवासरे उक्तवान् यत् २०२४-२५ यावत् केन्द्रितपरिकल्पनाभिः स्थायि, प्रतिस्पर्धात्मकं, समावेशी च विकासं चालयितुं तस्य उद्देश्यम् अस्ति।

सीआईआई कर्नाटकः २०२४-२५ वर्षस्य उपक्रमाः अग्रे नेष्यति यत् “वैश्विकरूपेण प्रतिस्पर्धात्मकं कर्नाटकम् – स्थायि-समावेशी-वृद्ध्यर्थं साझेदारी” इति विषयेण सह सङ्गतं भविष्यति इति तस्य अध्यक्षः एन वेनुः अत्र पत्रकारसम्मेलने अवदत्।

नीतिवकालत, विचारनेतृत्वं, समावेशीता, पारिस्थितिकीतन्त्रप्रतिस्पर्धा, विकासः, स्थायित्वं, वैश्विकसम्बन्धः, अन्तर्राष्ट्रीयसाझेदारी च इति विषयेषु ध्यानं भविष्यति इति सः अवदत्।

सर्वकारेण सह निकटतया सहकार्यं कृत्वा सीआईआई कर्नाटकस्य उद्देश्यं व्यवसायानां समृद्ध्यर्थं सक्षमवातावरणं निर्मातुं वर्तते इति वेणुः अवदत्, प्रमुखक्षेत्रेषु प्रौद्योगिकी तथा नवीनता, स्वच्छं वैकल्पिकं च ऊर्जा, एमएसएमई (Micro, Small, & Medium Enterprises) वृद्धिः, उदयमानं च सन्ति अर्धचालकाः, सौर-मोबाईल-फोनाः (इलेक्ट्रॉनिक) इत्यादयः क्षेत्राः ।

तस्य मते, सीआईआई स्वच्छ ऊर्जां वैकल्पिकं ईंधनं च प्रवर्धयितुं, एमएसएमई-संस्थानां प्रतिस्पर्धां सुदृढां कर्तुं, सशक्ततरं उद्योग-अकादमी-निर्माणं, उद्योग-स्टार्टअप-कनेक्ट्-इत्येतत् च चालयितुं केन्द्रीकृत्य व्यापार-करणस्य सुगमतायाः क्षेत्रीयनीतीनां च नीतिनिर्मातृभिः सह निकटतया कार्यं करिष्यति | बेङ्गलूरुदेशे अपि च ततः परं औद्योगिकवृद्धिः ।

"वयं उन्नतप्रौद्योगिकीनां आलिंगनार्थं नवीनतां च पोषयितुं प्रतिबद्धाः स्मः, यत् उद्योग 4.0 परिवर्तनस्य समर्थनस्य अस्माकं प्रयत्नानाम् मौलिकं भविष्यति। अस्माकं लक्ष्यं अत्याधुनिकसंशोधनस्य, विकासस्य, कार्यान्वयनस्य च केन्द्रत्वेन कर्णाटकस्य स्थितिं सुदृढां कर्तुं वर्तते। हितधारकैः सह सहकार्यं कृत्वा तथा प्रौद्योगिक्याः लाभं गृहीत्वा वयं विलक्षणं प्रगतिम् कर्तुं शक्नुमः इति वयं मन्यामहे" इति सः अवदत्।

सीआईआई कर्नाटकस्य उपाध्यक्षः रविन्द्रश्रीकान्तनः अवदत् यत् सीआईआई कर्नाटकस्य विकासप्रतिबद्धता राज्यस्य आकांक्षैः सह सङ्गच्छते।

श्रीकान्तनः अवदत् यत्, "कर्नाटकस्य आर्थिकपरिदृश्ये एमएसएमई-संस्थाः महत्त्वपूर्णां भूमिकां निर्वहन्ति। प्रतिस्पर्धां, स्थायित्वं, परिवर्तनं च चालयन्ति, साझेदारीद्वारा व्यावसायिकसम्बद्धतां, विकासाय च सम्बद्धतां च निर्मायन्ते इति सेवानां माध्यमेन उद्योगस्य समर्थनं महत्त्वपूर्णम् अस्ति। सीआईआई कर्नाटकस्य अनुसारं एयरोस्पेस्, विद्युत् गतिशीलता, स्वास्थ्यसेवा, कृषिप्रौद्योगिकी इत्यादीनां उदयमानक्षेत्राणां विकासस्य, रोजगारसृजनस्य च अपारसंभावना वर्तते देशस्य सकलराष्ट्रीयउत्पादस्य कृते कर्नाटकस्य महत्त्वपूर्णं योगदानं वर्तते; तथापि कर्णाटकस्य अधिकांशः वृद्धिः बेङ्गलूरुतः आगच्छति । ‘बेङ्गलूरुतः परं’ इति उपक्रमस्य अभिप्रायः अस्ति यत् सम्पूर्णे कर्नाटकस्य टीयर 2 तथा 3 नगराणि सशक्तं कर्तुं शक्नुवन्ति येन ते राज्ये आर्थिकवृद्धौ सार्थकं योगदानं दातुं शक्नुवन्ति इति ज्ञातम्।

वेनु इत्यनेन उक्तं यत् सीआईआई अन्तर्राष्ट्रीयवाणिज्यदूतावाससहिताः विविधैः हितधारकैः सह अपि सक्रियरूपेण संलग्नाः भविष्यन्ति, येन व्यावसायिकावकाशान् अन्वेष्टुं, संकायस्य छात्राणां च कृते केन्द्रितकार्यक्रमैः पारशिक्षणपरिकल्पनैः च कार्यसज्जतां प्रवर्धयिष्यति, तथा च लक्षितपरिकल्पनानां माध्यमेन उद्यमशीलतां नेतृत्वविकासं च सुदृढं करिष्यति यथा ' सीआईआई इण्डियन वुमेन नेटवर्क' तथा 'सीआईआई यंग इण्डियन्स।'