सेप्टेम्बरमासः विश्वलिम्फोमाजागरूकतामासरूपेण आचर्यते ।

भारते लिम्फोमा तुल्यसामान्यः कर्करोगः इति मन्यते, सः लिम्फोसाइट्स् इति श्वेतकोशिकासु विकसितः भवति । वैश्विकरूपेण सर्वेषां कर्करोगाणां प्रायः ३-४ प्रतिशतं भागं अस्य भवति तथा च मुख्यतया द्वयोः प्रकारयोः विभक्तम् अस्ति : हॉजकिन् लिम्फोमा (HL) तथा नॉन-हॉजकिन् लिम्फोमा (NHL), एनएचएल अधिकं सामान्यं रूपम् अस्ति

भारते प्रतिवर्षं प्रतिलक्षं जनानां कृते लिम्फोमा-रोगस्य प्रकोपः प्रायः १.८-२.५ प्रकरणाः भवति, विशेषतः वृद्धानां प्रौढानां मध्ये एनएचएल-रोगस्य प्रचलनं अधिकं भवति लिम्फोमा-रोगस्य जीवितस्य दरेषु वर्षेषु महत्त्वपूर्णः सुधारः अभवत्, यत्र एच्.एल.-रोगस्य कृते ५ वर्षेषु जीवितस्य दरः प्रायः ८६ प्रतिशतं, एनएचएल-रोगस्य कृते प्रायः ७२ प्रतिशतं च

हॉजकिन्स् इत्यस्य विकासः मुख्यतया शरीरस्य उपरितनभागे भवति, यथा कण्ठः, वक्षःस्थलः, बगलः वा, यदा तु अहॉजकिन्स् शरीरे कुत्रापि लसिकाग्रन्थिषु विकसितः भवति

“लक्षितचिकित्सा, CAR-T कोशिकाचिकित्सा, BMT इत्यादीनां सुरक्षितानां प्रभावीणां च उपचारविकल्पानां सह आधुनिकचिकित्साविधयः नैदानिकपरिणामेषु महता प्रकारेण सुधारं कृतवन्तः। नवीनमॉड्यूलस्य उपयोगेन बहवः रोगिणः टर्मिनल् इति घोषितस्य अनन्तरं सफलतया स्वस्थतां प्राप्नुवन्ति यत् प्रभावी चिकित्साविकल्पः सिद्धः भवति” इति यूनिक हॉस्पिटल कैंसर सेण्टर, नवीदिल्ली इत्यस्य मेडिकल ऑन्कोलॉजिस्ट् डॉ. आशीष गुप्ता इत्यनेन आईएएनएस इत्यस्मै उक्तम्।

हॉजकिन्स् लिम्फोमा इत्यस्य कृते शीघ्रं पत्ताङ्गीकरणं विशेषतया महत्त्वपूर्णं भवति, यतः प्रारम्भिकपदे गृहीते तस्य चिकित्सादरः महत्त्वपूर्णतया अधिकः भवति ।

जागरूकतां वर्धयितुं व्यक्तिभ्यः सूजनं लसिकाग्रन्थिः, ज्वरः, रात्रौ स्वेदः, क्लान्तिः इत्यादीनां प्रमुखलक्षणानाम् अभिज्ञानं कर्तुं साहाय्यं करोति, ये प्रायः अधिकसामान्यरोगाः इति भ्रान्त्या भवन्ति

“प्रतिरक्षाचिकित्सा विशेषतः CAR-T कोशिकाचिकित्सा कतिपयानां लिम्फोमाप्रकारस्य विशेषतः अन्यचिकित्साप्रतिरोधीनां चिकित्सायाः कृते एकः सफलतारूपेण उद्भूतः अस्ति परिशुद्धचिकित्सा, आनुवंशिकप्रोफाइलिंगस्य माध्यमेन, व्यक्तिगतचिकित्सारणनीतयः, प्रभावशीलतां वर्धयितुं, हानिं न्यूनीकर्तुं च अनुमतिं ददाति” इति एचओडी तथा मुख्यपरामर्शदाता - मेडिकल ऑन्कोलॉजी एण्ड् हेमेटो-ऑन्कोलॉजी, एस्टर आरवी हॉस्पिटलस्य डॉ. सी एन पाटिल् इत्यनेन आईएएनएस इत्यस्मै उक्तम्।

प्रौद्योगिक्याः उन्नत्या लिम्फोमा-चिकित्सायाः महत्त्वपूर्णं परिवर्तनं जातम्, येन सः अधिकं प्रभावी अभवत्, दुष्प्रभावाः च न्यूनीकृताः ।

समग्ररूपेण जीवितस्य दरः वर्धितः अस्ति, हॉजकिन्स् लिम्फोमा-रोगस्य प्रारम्भिकचिकित्सायाम् ८०-९० प्रतिशतं यावत् चिकित्सादरः दृश्यते । नॉन-हॉजकिन् लिम्फोमा, यस्य अधिकाः उपप्रकाराः सन्ति, उपप्रकारस्य आक्रामकतायाः आधारेण विविधं जीवितस्य दरं पश्यति परन्तु नवीनचिकित्साभिः सह सुधारः अभवत्

लक्षितचिकित्साविधयः, यथा रिटुक्सिमेब्, ब्रेन्टुक्सिमेब् इत्यादीनां औषधानां, विशेषतया कर्करोगकोशिकानां उपरि आक्रमणं कुर्वन्ति, स्वस्थकोशिकानां बञ्चनं कुर्वन्ति, येन रोगीनां परिणामः उत्तमः भवति

तदतिरिक्तं विकिरणचिकित्सायां सुधारणेन उपचाराः अधिकं केन्द्रीकृताः अभवन्, येन स्वस्थपरिसरस्य ऊतकानाम् क्षतिः न्यूनीकृता, समग्ररूपेण रोगीनां परिचर्यायां सुधारः च अभवत्