नवीदिल्ली, राज्यस्वामित्वयुक्तः महाराष्ट्रबैङ्कः शुक्रवासरे वित्तमन्त्री निर्मलासीतारमणाय ८५७ कोटिरूप्यकाणां लाभांशस्य चेकं प्रदत्तवान्।

वित्तीयसेवासचिव विवेक जोशी इत्यस्य उपस्थितौ बोमस्य प्रबन्धनिदेशकः निधु सक्सेना कार्यकारीनिदेशकः आशीषपाण्डेयः च चेकं समर्पितवान्।

वित्तवर्षे २४ कृते प्रतिइक्विटी-शेयरं १.४० रुप्यकाणि (१४ प्रतिशतं) लाभांशं घोषितवान् इति बीओएम-संस्थायाः विज्ञप्तौ उक्तम् ।

पुणे-नगरस्य बैंके भारतसर्वकारस्य ८६.४६ प्रतिशतं भागः अस्ति ।

एतत् लाभांश-देयता वित्तवर्षे बैंकस्य प्रभावशालिनः वित्तीयप्रदर्शनं प्रतिबिम्बयति इति उक्तम्।

वित्तवर्षे २४ तमे वर्षे अस्य बैंकस्य शुद्धलाभः ५५.८४ प्रतिशतं वर्धितः, ४,०५५ कोटिरूप्यकाणि अभवत्, यदा पूर्ववित्तवर्षे २६०२ कोटिरूप्यकाणि आसीत्

२०२३-२४ तमस्य वर्षस्य कृते कुलव्यापारे १५.९४ प्रतिशतं सुधारः, निक्षेपसङ्ग्रहे १५.६६ प्रतिशतं च वृद्धिः अभवत् ।

BoM इत्यनेन परिवर्तनशीलविपण्यगतिशीलतायाः प्रति निरन्तरं लचीलतां अनुकूलतां च दर्शिता, येन सेवाप्रदानस्य ग्राहकसन्तुष्टेः च दृष्ट्या अग्रणीः भवितुं समर्थः अभवत् इति तया अजोडत्।