वाशिंगटन [अमेरिका], ASUS इत्यनेन आधिकारिकतया ROG Ally X इत्यस्य अनावरणं कृतम्, यत् तस्य हस्तगत गेमिंग पीसी इत्यस्य पङ्क्तौ नवीनतमं परिवर्तनम् अस्ति ।

गतमासे प्रकटितं, एतत् मॉडलं गतवर्षस्य ROG Ally इत्यस्य प्रत्यक्षं उत्तराधिकारी नास्ति अपितु एकं वर्धितं संस्करणं यत् तस्य पूर्ववर्तीयाः बहवः सीमाः सम्बोधयति, यथा GSm Arena इत्यनेन पुष्टिः कृता।

ROG Ally X इत्यस्य एकं विशिष्टं विशेषता अस्य महत्त्वपूर्णतया बृहत्तरं बैटरी अस्ति । ASUS इत्यनेन 40Wh तः 80Wh यावत् क्षमता दुगुणा कृता, सम्भाव्यतया मूल मॉडलस्य बैटरी आयुः प्रायः द्विगुणं प्रदाति ।

भण्डारणस्य स्मृतिस्य च पर्याप्तं उन्नयनं दृश्यते । ROG Ally X इत्यस्मिन् 1TB PCIe NVMe SSD भण्डारणं भवति, यत् मूल Ally इत्यस्मिन् 512GB इत्यस्मात् अधिकम् अस्ति । नूतनं मॉडल् अधिकव्यापकरूपेण उपलब्धानां M.2 2280 आकारस्य ड्राइव् इत्यस्य उपयोगं करोति, यत् उन्नयनं सरलीकरोति, व्ययस्य न्यूनीकरणं च करोति । मेमोरी 6400MHz LPDDR5 इत्यस्य 16GB तः 7500MHz LPDDR5 इत्यस्य 24GB यावत् वर्धिता अस्ति ।

शीतलनदक्षता अपरं क्षेत्रं यत्र ROG Ally X इत्यनेन कार्यं कृतम् अस्ति । अस्मिन् यन्त्रे नूतनाः, स्लिमतराः प्रशंसकाः सन्ति ये वायुप्रवाहस्य १० प्रतिशतं वृद्धिं प्रदास्यन्ति, तीव्रक्रीडासत्रेषु अतितापं न भवेत् इति प्रदर्शनं प्रति शीतलवायुं निर्देशयन्ति

तदतिरिक्तं ASUS इत्यनेन microSD कार्ड् स्लॉट् पुनः स्थापितं, यत् पूर्वं निकासवेण्ट् इत्यस्य समीपतायाः कारणात् अतितापस्य समस्याभिः पीडितः आसीत् ।

बाह्यरूपेण ROG Ally X इत्यस्य पुनः परिकल्पितं शरीरं मृदुतरवक्रैः गभीरैः हस्तपरिग्रहैः च उन्नतसुखार्थं क्रीडति ।

जॉयस्टिक्स्, नियन्त्रणानि च सुचारुतरसंक्रमणार्थं पुनः स्थापितानि सन्ति, जॉयस्टिकप्रतिक्रियायाः, स्थायित्वस्य च वर्धनेन सह ।

D-pad इत्यस्य परिष्कारः कृतः यत् चिपचिपाहटं न्यूनीकर्तुं शक्यते, अधुना सुलभतया प्रवेशाय अङ्गुलिचिह्नसंवेदकः अवगाहितः अस्ति ।

लघुपृष्ठबटनाः आकस्मिकदबनानि न्यूनीकर्तुं साहाय्यं कुर्वन्ति, मूलमाडलस्य सामान्यः विषयः ।

संयोजनविकल्पाः अपि उन्नयनं कृतवन्तः । ROG Ally X इत्यनेन संयोजनस्य USB-C + ROG XG Mobile Interface connector इत्यस्य स्थाने द्वय USB-C पोर्ट् भवति, यत्र एकः Thunderbolt 4, एकः USB 3.2 Gen 2 पोर्ट् च अस्ति

एतेषां उन्नयनानाम् अभावे अपि ROG Ally X मूलमाडलस्य केचन विशेषताः धारयति । एतत् Ryzen Z1 Extreme चिप् इत्यस्य उपयोगं निरन्तरं कुर्वन् अस्ति तथा च AMD FreeSync Premium इत्यनेन सह 7-इञ्च् 1080p 120Hz IPS LCD इत्यनेन सह आगच्छति इति GSM Arena इत्यस्य सूचना अस्ति ।

श्रव्यव्यवस्थापनं वायरलेस्-संयोजनं च अपरिवर्तितं वर्तते, तस्मिन् च स एव 65W चार्जरः अन्तर्भवति । ASUS Armory Crate SE इति सॉफ्टवेयरं अद्यतनं कृत्वा Windows 11 Home इत्यत्र चाल्यते ।

मूल्यं USD 799 अस्ति, कृष्णवर्णे पूर्वादेशाय उपलभ्यते, यत्र 3 मासस्य Game Pass सदस्यता अपि अस्ति ।