गुवाहाटी, असमस्य मुख्यमन्त्री हिमन्तविश्वसर्मा सोमवासरे अवदत् यत् आगामिमासद्वये तस्य सर्वकारः सम्पूर्णे राज्ये निःशुल्कडायलिसिससत्रस्य कृते ३५ नवीनकेन्द्राणि प्रारभ्यते।

सरमा पत्रकारसम्मेलने अवदत् यत्, "२०१९ तमस्य वर्षस्य जूनमासे महामारीकाले प्रथमं निःशुल्कं गुर्दाडायलिसिसकेन्द्रं नलबारीनगरे उद्घाटितम्। ततः परं सार्वजनिकनिजीसाझेदारीद्वारा ३३ जिल्हेषु ४१ केन्द्राणि स्थापितानि सन्ति।"

सः डायलिसिससत्रेषु महतीं वृद्धिं प्रकाशयति स्म, प्रथमवर्षे केवलं २४,००० सत्राणि कृतवन्तः, परन्तु २०२३-२४ मध्ये एषा संख्या २,२१,११६ सत्रेषु वर्धिता, येन ५,३४७ रोगिणः लाभान्विताः।

सरमा अजोडत् यत्, "चिकित्सासुविधानां विस्तारे अस्माकं ध्यानेन आगामिमासद्वये ३५ अतिरिक्तकेन्द्राणि उद्घाटयितुं निर्णयः कृतः, यस्य उद्देश्यं राज्यस्य सर्वान् १२६ निर्वाचनक्षेत्रान् आच्छादयितुं वर्तते।

निःशुल्कं गुर्दाडायलिसिससत्रेषु वार्षिकं बजटं ३१ कोटिरूप्यकाणि विनियोजितं, यत्र १६ कोटिरूप्यकाणि केन्द्रसर्वकारेण प्रदत्तानि, शेषं राज्येन च प्रदत्तानि सन्ति।

शिक्षणसमुदायस्य आलोचनायाः सामनां कृत्वा शिक्षासेतु एप् विषये चिन्ताम् सम्बोधयन् सरमा एप् मूल्याङ्कनार्थं शिक्षकानां उपस्थितिपञ्जीकरणे ये विषयाः सम्मुखीभवन्ति तेषां सम्बोधनाय च त्रिसदस्यीयसमित्याः गठनस्य घोषणां कृतवान्।

समितिः आईआईटी गुवाहाटीतः डीन परमेश्वर अय्यरः, आईआईटी गुवाहाटीतः निदेशकः सरतकुमार पैट्रो, कपासविश्वविद्यालयस्य कम्प्यूटरविज्ञानसूचनाप्रौद्योगिकीविभागस्य प्रमुखः हितेनचौधरी च समाविष्टाः भविष्यन्ति। प्राथमिकशिक्षानिदेशकः सदस्यसचिवरूपेण कार्यं करिष्यति।

गौहाटीविश्वविद्यालये अद्यतनं मार्कशीट्घोटाले विषये सरमा अवदत् यत् एषः गम्भीरः विषयः यतः सॉफ्टवेयरः दुर्बलः अस्ति, कोऽपि अङ्कं परिवर्तयितुं शक्नोति।

"सीआईडी ​​प्रकरणस्य अन्वेषणं कुर्वती अस्ति, वयं व्यवस्थां पश्यामः, लक्षणानाम् अभिज्ञानं करिष्यामः, तस्याः संशोधनं च सुनिश्चितं करिष्यामः" इति सः अजोडत्।

सङ्गणकीकृताङ्कपत्रप्रणाल्यां धनं गृहीत्वा अङ्कवर्धनं कृत्वा नव जनाः गृहीताः।