नवीदिल्ली, विगतदशकद्वये कतिपयेषु लक्षहेक्टेर् वृक्षाच्छादनस्य कथितहानिविषये राष्ट्रीयहरितन्यायाधिकरणेन केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्रालयस्य सचिवसहितं सर्वकारीयप्रधिकारिभ्यः प्रतिक्रिया याचिता अस्ति।

एनजीटी इत्यनेन भारतसर्वक्षणस्य निदेशकात् अपि प्रतिवेदनं याचितं यत् २००० तमे वर्षात् वनावरणस्य स्थितिः दर्शयति, यत्र उत्तरपूर्वस्य विशिष्टसन्दर्भः अस्ति

न्यायाधिकरणं एकं विषयं श्रुत्वा आसीत् यत्र सः suo motu (2000 तः राज्येषु 2.33 मिलियन हेक्टेयर o वृक्षाच्छादनस्य हानिः इति दावान् कृत्वा वृत्तपत्रस्य प्रतिवेदनस्य स्वस्य ज्ञानेन) गृहीतवान् आसीत्।

एनजीटी अध्यक्षस्य न्यायाधीशप्रकाशश्रीवास्तवस्य पीठिका अवदत् यत्, "थ लेखस्य अनुसारं वैश्विकवननिरीक्षणस्य (जीएफडब्ल्यू) आँकडानां कृते ज्ञातं यत् २००१ तमे वर्षे २०२३ तमे वर्षे च सर्वेषां वृक्षाच्छादनस्य हानिः ६० प्रतिशतं पञ्च राज्यानि भवन्ति।

"असामदेशे ६६,६०० हेक्टेयरस्य औसतस्य तुलने ३,२४,००० हेक्टेयरस्य अधिकतमं वृक्षाच्छादनस्य हानिः अभवत् । मिजोरमेण ३,१२,००० हेक्टेर् वृक्षाच्छादनस्य हानिः अरुणाचल प्रदेशे २,६२,००० हेक्टेयर, नागालैण्ड् २,५९,००० हेक्टेयर, मणिपुरे २,४०,००० हेक्टेयर, " न्यायिकसदस्यः न्यायाधीशः अरुकुमारत्यागी विशेषज्ञसदस्यः ए सेन्थिल वेलः च सन्ति इति पीठिकायां वृत्तपत्रस्य प्रतिवेदनं टिप्पणीकृत्य उक्तम्।

"समाचारपत्रे खाद्यकृषिसङ्गठनस्य आँकडानां उद्धरणं कृतम् अस्ति, यस्मिन् उक्तं यत् भारते २०१५ तः २०२० पर्यन्तं प्रतिवर्षं ६,६८,००० हेक्टेर् वनानां कटनस्य दरः आसीत्, यत् विश्वव्यापीरूपेण द्वितीयं सर्वाधिकम् अस्ति" इति पीठिका अवदत्।

तया उक्तं यत् प्रतिवेदने पर्यावरणनियमानां अनुपालनस्य विषये एकः "परिमाणः विषयः" उत्थापितः, तदतिरिक्तं th वनसंरक्षणकानूनस्य, वायु (प्रदूषणस्य निवारणं नियन्त्रणं च) अधिनियमस्य, तथा च पर्यावरणसंरक्षणकानूनस्य प्रावधानानाम् उल्लङ्घनस्य सूचनं कृतम्।

सोमवासरे पारितस्य आदेशे न्यायाधिकरणेन पक्षरूपेण अथवा प्रतिवादीनां सर्वकारीयप्राधिकारिणां रूपेण impleaded, यत्र MoEF&CCs सचिवः, Survey o India इत्यस्य निदेशकः, केन्द्रीयप्रदूषणनियन्त्रणमण्डलस्य (CPCB) सदस्यसचिवः च सन्ति।

"प्रतिवादिनां प्रतिक्रियादाखिलीकरणार्थं सूचनां निर्गन्तुं" इति हरितफलके उक्तम् ।

तया उक्तं यत् भारतस्य सर्वेक्षणस्य निदेशकं "भारते वन-आच्छादनस्य th स्थितिं दर्शयति इति प्रतिवेदनं प्रस्तुतं कर्तव्यं यत्र वर्ष 2000 तः पूर्वोत्तरस्य विशिष्टसन्दर्भेण प्रत्येकं पञ्चवर्षीय-अन्तरालं मार्च 2024 पर्यन्तं अवधिं कवरं करोति।

अग्रे कार्यवाही कर्तुं अगस्तमासस्य २८ दिनाङ्कस्य कृते एषः विषयः स्थापितः अस्ति।