केन्द्रीयभवनसंशोधनसंस्थायाः (CBRI) विशेषज्ञाः अयोध्यायां पूर्वमेव भारतीयसंस्थायाः खगोलभौतिकशास्त्र-बेङ्गलूरु-संस्थायाः वैज्ञानिकानां सहकारेण th मन्दिरस्य भूतलस्य उपरि प्रकाशयान्त्रिकप्रणालीं स्थापयितुं शिविरं कुर्वन्ति।

अयोध्यायाः सूर्यवंशीराजः रामलल्ला इत्यस्मै १७ एप्रिल दिनाङ्के मध्याह्ने ‘सूर्य अभिषेक’ इति उपहारः भविष्यति इति अपेक्षा अस्ति, एषा घटना यस्य माध्यमेन सूर्यकिरणाः प्रकाशीययन्त्राणां श्रृङ्खलायाः माध्यमेन गृहीताः भवेयुः, विमुखीकृताः च भविष्यन्ति।

मानक प्रकाशयान्त्रिकव्यवस्थापनं Fabry-Perot गुहा अस्ति, यत्र एकः दर्पणः i चलः, एकस्य इनपुट् लेजरस्य th आवृत्ति/तरङ्गदैर्घ्यस्य परिवर्तनस्य प्रति प्रकाशीयप्रणाल्याः प्रतिक्रियां अधिकतमं कर्तुं

फैब्रि-पेरोट्-गुहायाः (१८९७ तमे वर्षे विकसितस्य फ्रांसीसी-भौतिकशास्त्रज्ञानाम् चार्ल्स-फैब्रि-अन्-आल्फ्रेड्-पेरोट्-इत्यस्य नामधेयेन) उपयोगेन सूर्यकिरणानाम् अत्यन्तं सटीकतापूर्वकं मार्गदर्शनं कृत्वा रामनवमी-दिनाङ्के मध्याह्ने एव भगवतः ललाटं प्रकाशयितुं शक्यते स्म

७५ मिलीमीटर् व्याप्तं वृत्तरूपेण अग्रिमचतुर्निमेषान् यावत् रामलल्लस्य ललाटे सूर्यकिरणाः प्रकाशन्ते स्म ।

राममन्दिरन्यासस्य मूलयोजना आसीत् यत् मन्दिरभवनस्य समाप्तेः अनन्तरं प्रक्रियायाः आरम्भः करणीयः परन्तु सीबीआरआइतः संतानां द्रष्टाणां च अनुरोधानाम् अनुसरणं कृत्वा नवनिर्मितमन्दिरसङ्कुलस्य प्रथमे रामनवमीयां ‘सूर्य अभिषेकस्य व्यवस्थां कर्तुं स्वेच्छया कार्यं कृतवन्तः।

मन्दिरस्य न्यासस्य सदस्यः अनिलमिश्रः अवदत् यत् रविवासरस्य रात्रौ वैज्ञानिकानां विशेषज्ञानाञ्च दलं परियोजनायां कार्यं कुर्वन् अस्ति। रामलल्लामूर्तेः ललाटस्य अभयारण्यस्य भूमौ च दूरं मापयित्वा वैज्ञानिकाः रणनीतिकरूपेण तेषु बिन्दौ स्टिकर् स्थापितवन्तः यत्र दर्पणं यन्त्रं च स्थापितं भविष्यति।

आगामिषु कतिपयेषु दिनेषु प्रयोगाः क्रियन्ते स्म यत् किरणानाम् प्रतिबिम्बार्थं प्रयुक्तानां यन्त्राणां कृते उत्तमं स्थानं चिन्तयितुं शक्यते स्म । “तस्मिन् समये मौसमस्य टी स्पष्टता आवश्यकी अस्ति। इष्टफलं उत्पादयितुं तदेव आवश्यकता इति सः अवदत्।