नवीदिल्ली, पतंजलि आयुर्वेद लिमिटेड् इत्यनेन मंगलवासरे सर्वोच्चन्यायालये सूचितं यत् एप्रिलमासे उत्तराखण्डराज्यस्य अनुज्ञापत्रप्राधिकरणेन येषां १४ उत्पादानाम् निर्माणानुज्ञापत्रं स्थगितम् आसीत् तेषां विक्रयणं स्थगितम्।

कम्पनी न्यायाधीशयोः हिमाकोहली-सन्दीपमेहतायोः पीठिकां प्रति अवदत् यत् एतानि उत्पादनानि निष्कासयितुं ५६०६ फ्रेञ्चाइज-भण्डारेभ्यः निर्देशाः जारीकृताः।

तया उक्तं यत् मीडियामञ्चेभ्यः अपि एतेषां १४ उत्पादानाम् विज्ञापनं किमपि रूपेण निवृत्तं कर्तुं निर्देशः दत्तः अस्ति।

पतञ्जलि आयुर्वेद लिमिटेड् इत्यस्मै विज्ञापननिष्कासनार्थं सामाजिकमाध्यममध्यस्थेभ्यः कृतं अनुरोधं स्वीकृतम् अस्ति वा, एतेषां १४ उत्पादानाम् विज्ञापनं निवृत्तं वा इति च सप्ताहद्वयस्य अन्तः शपथपत्रं दातुं पीठः निर्देशितवान्।

पीठिका ३० जुलै दिनाङ्के अस्य विषयस्य अग्रे सुनवायीम् अस्थापयत्।

Covid टीकाकरण-अभियानस्य, आधुनिक-चिकित्सा-प्रणाल्याः च विरुद्धं पतञ्जलि-इत्यनेन स्मीयर-अभियानस्य आरोपं कृत्वा भारतीय-चिकित्सा-सङ्घस्य (IMA) दाखिलस्य याचिकायां शीर्षन्यायालयः श्रवणं कुर्वन् अस्ति।

उत्तराखण्डराज्यस्य अनुज्ञापत्रप्राधिकरणेन पूर्वं सर्वोच्चन्यायालये उक्तं यत् पतञ्जलि आयुर्वेदलिमिटेड् तथा दिव्याफार्मेसी इत्येतयोः १४ उत्पादानाम् निर्माणस्य अनुज्ञापत्रं "तत्कालप्रभावेण निलम्बितम्" इति।

भ्रामकविज्ञापनप्रकरणे योगगुरुरामदेवं, तस्य सहायकं बालकृष्णं, पतञ्जलिआयुर्वेदलिमिटेड् च कृते अवमाननासूचनायाः विषये सर्वोच्चन्यायालयेन मे १४ दिनाङ्के स्वस्य आदेशः आरक्षितः आसीत्।