हरियाणानगरे अक्टोबर्-मासस्य ५ दिनाङ्के विधानसभानिर्वाचनार्थं ‘संकल्पपत्रम्’ (प्रतिबद्धतादस्तावेजः) इति नामकं दलस्य २०-बिन्दुयुक्तं घोषणापत्रं विमोचयन् केन्द्रमन्त्री नड्डा अवदत् यत्, “काङ्ग्रेसपक्षस्य कृते एतत् दस्तावेजं (घोषणापत्रम्) केवलं औपचारिकता एव। तेषां कृते एतत् दस्तावेजं केवलं संस्कारस्य पूर्तये एव अस्ति तथा च तेषां कृते एतत् दस्तावेजं जनानां वञ्चनाय अस्ति। अस्माकं कृते एतत् प्रतिबद्धतादस्तावेजम् अस्ति” इति ।

“दशवर्षपूर्वं हरियाणादेशस्य प्रतिबिम्बं का आसीत् ? हरियाणास्य प्रतिबिम्बं ‘खरची-पार्चि’ (भ्रष्टाचार-पक्षपात)-व्यवस्थायां कार्याणि प्राप्तुं आसीत् । हरियाणा भूमिघोटालेन, कृषकाणां भूमिं प्राप्तुं, भूमिप्रयोगपरिवर्तनेन च प्रसिद्धम् आसीत्...अस्माकं कृते ‘संकल्पपत्रम्’ पवित्रदस्तावेजम् अस्ति। वयं हरियाणस्य सेवां अविरामं कुर्मः” इति ।

राज्यस्य मुख्यविपक्षस्य काङ्ग्रेसपक्षस्य सप्तप्रतिश्रुतिः प्रकाशितस्य एकदिनानन्तरं भारतीयजनतापक्षस्य घोषणापत्रं प्रकाशितम् यत् यदि सः हरियाणादेशे सत्तां प्राप्नोति तर्हि तत् पूर्णं करिष्यति, येषु राज्ये महिलाभ्यः द्विसहस्ररूप्यकाणां मासिकं भुक्तिः च... सर्वेषां कृते गृहाणि।

भाजपा घोषणापत्रानुसारं लाडो लक्ष्मी योजना अन्तर्गतं सर्वासु महिलाभ्यः प्रतिमासं २१०० रुप्यकाणि प्रदत्तानि भविष्यन्ति, आईएमटी खरखोडा इत्यस्य तर्जे १० औद्योगिकनगरानां निर्माणं, प्रतिनगरं ५०,००० स्थानीययुवानां कृते रोजगारप्रदानार्थं उद्यमिनः विशेषप्रोत्साहनं, चिरायु-अन्तर्गतं आयुषमान योजना प्रत्येकं परिवाराय १० लक्षरूप्यकपर्यन्तं निःशुल्कचिकित्सा, ७० वर्षाणाम् उपरि प्रत्येकं व्यक्तिं ५ लक्षरूप्यकपर्यन्तं निःशुल्कचिकित्सासुविधा, घोषितएमएसपी इत्यत्र २४ सस्यानां क्रयणं च प्रदत्तं भविष्यति।

दलं द्वौ लक्षौ युवानां कृते “विना किमपि स्लिप् विना च व्ययस्य” गारण्टीकृतसरकारीकार्यस्य, ५ लक्षयुवकानां कृते रोजगारस्य अवसराः, राष्ट्रियशिक्षुताप्रवर्धनयोजनायाः मासिकं वजीफा, नगरीयग्रामीणक्षेत्रेषु ७.५ लक्षं गृहं, सरकारीचिकित्सालयेषु डायलिसिसं च प्रतिज्ञायते तथा सर्वेषु चिकित्सालयेषु निःशुल्कं निदानं, प्रत्येकस्मिन् जिले ओलम्पिकक्रीडायाः नर्सरी, हर गृहगृहीयोजना अन्तर्गतं ५०० रुप्यकेषु एलपीजी सिलिण्डरम्, आवलबालिका योजनायाः अन्तर्गतं ग्रामीणक्षेत्रे महाविद्यालयं गच्छन्ती प्रत्येकं बालिका छात्रायां स्कूटरं, गारण्टी अ... प्रत्येक हरियाणवी अग्निवीर को सरकारी नौकरी, केएमपी के कक्षीय रेल गलियारे निर्माण तथा फरीदाबाद गुरुग्राम मध्ये नवीन वंदे भारत रेल सेवाओं तथा विभिन्न रैपिड रेल सेवाओं तथा इन्टरसिटी एक्स्प्रेस् मेट्रो सेवा प्रारम्भ।

भाजपा लघुपिछड़ाजातीयानां (३६ समुदायानाम्) कृते पर्याप्तबजटेन सह पृथक् पृथक् कल्याणकारीमण्डलानां प्रतिज्ञां करोति, प्रियताभत्तां (डीए) पेन्शनं च सम्बद्धं वैज्ञानिकसूत्रेण आधारितं सर्वेषु सामाजिकमासिकपेंशनेषु वृद्धिं, अन्यपिछड़ावर्गस्य (ओबीसी) छात्राणां कृते पूर्णा छात्रवृत्तिः च प्रतिज्ञायते ) तथा भारतस्य कस्यापि सरकारीमहाविद्यालयात् चिकित्सां अभियांत्रिकीं च अध्ययनं कुर्वन्तः हरियाणातः अनुसूचितजातयः, हरियाणानगरं केन्द्रं कृत्वा आधुनिककौशलस्य प्रशिक्षणं दातुं मुद्रायोजनायाः अतिरिक्तं सर्वेषां ओबीसी श्रेणीयाः उद्यमिनः कृते २५ लक्षरूप्यकाणां यावत् ऋणस्य गारण्टीं दास्यति वैश्विकशिक्षायाः, दक्षिणहरियाणादेशस्य अन्तर्राष्ट्रीयं अरवल्लीजङ्गलसफारीपार्कं च

भाजपायाः दृष्टिः राज्ये विजयस्य हैट्रिकं कृत्वा गैरजाटस्य किन्तु ओबीसी-नेता नायबसिंह सैनी इत्यस्य नेतृत्वे अस्ति।

अन्तिमनिर्वाचनं मनोहरलालखट्टरस्य नेतृत्वे अभवत्, यः २०२४ तमस्य वर्षस्य मार्चमासपर्यन्तं प्रायः सार्धनववर्षं यावत् पतवारस्य नेतृत्वे आसीत्, येन अग्रिमस्य मुख्यमन्त्रिणः मार्गः प्रशस्तः अभवत्

निवर्तमानस्य मुख्यमन्त्री सैनी, राज्यपक्षस्य अध्यक्षः मोहनलालबडोली, पूर्वसीएम मनोहरलालखट्टर (अधुना केन्द्रीयमन्त्री) इत्यादीनां उपस्थितेः मध्यं घोषणापत्रं प्रकाशितम्।