नवीदिल्ली, भाजपायाः शुक्रवासरे उक्तं यत् प्रतिवर्षं जूनमासस्य २५ दिनाङ्कस्य स्मरणं ‘संविधानहत्यादिवासः’ इति रूपेण जनान् काङ्ग्रेसस्य “तानाशाही मानसिकतायाः” विरुद्धं युद्धं कृतवन्तः तेषां बलिदानस्य शहादतस्य च स्मरणं करिष्यति।

केन्द्रीयगृहमन्त्री अमितशाहेन १९७५ तमे वर्षे यस्मिन् दिने आपत्कालस्य घोषणा कृता तस्मिन् दिने २५ जून दिनाङ्कं 'संविधानहत्यादिवासः' इति आचरितुं सर्वकारस्य निर्णयस्य घोषणायाः अनन्तरं भाजपायाः प्रतिक्रिया अभवत् " कालस्य ।

१९७५ तमे वर्षे जूनमासस्य २५ दिनाङ्कः कृष्णदिवसः आसीत् यदा तत्कालीनप्रधानमन्त्री इन्दिरागान्धी इत्यस्याः “तानाशाही मानसिकता” संविधाने निहितस्य लोकतन्त्रस्य "हत्या" कृत्वा देशे आपत्कालस्य आरोपणं कृतवती इति भाजपाप्रमुखः केन्द्रीयमन्त्री च जे.पी X.

“अयं दिवसः अस्माकं सर्वेषां महापुरुषाणां त्यागस्य शहादतस्य च स्मरणं करिष्यति ये काङ्ग्रेसस्य एतस्याः तानाशाही मानसिकतायाः विरुद्धं युद्धं कृतवन्तः, यातनाः सहन्ते, संविधानस्य रक्षणाय, लोकतन्त्रस्य पुनर्स्थापनार्थं च मृताः” इति सः अवदत्।

“अस्य निर्णयस्य कृते अहं प्रधानमन्त्रिणः प्रति कृतज्ञतां प्रकटयामि यत् प्रतिवर्षं लोकतन्त्रस्य महत्त्वं स्मरणं करिष्यति” इति सः अपि अवदत् ।