भारतीय अन्तरिक्षविज्ञानप्रौद्योगिकीसंस्थायाः (IIST) - तिरुवनन्तपुरम्, केरलस्य १२ तमे दीक्षांतसमारोहे वदन् उपराष्ट्रपतिः अवदत् यत् भारते क्षमता, ज्ञानं, बुद्धिभण्डारः च अस्ति।

सः छात्रान् आग्रहं कृतवान् यत् “विज्ञाने प्रौद्योगिक्यां च नूतनानि माइलस्टोन् प्राप्तुं भविष्यत्पुस्तकानि प्रेरयन्तु” अपि च “राष्ट्रस्य कृते उत्तमं परिवर्तनं आनयन्तु, यत् परिवर्तनं भवद्भिः स्वप्नं दृष्टम्” इति

“अन्तरिक्ष-विज्ञानसम्बद्धाः बहवः विषयाः अमूर्ताः गूढाः च सन्ति” इति अवलोक्य सः छात्रान् पृष्टवान् यत् “एतत् मूर्तं कृत्वा अस्माकं देशे एककोटिजनानाम् अथवा अधिकानां जनानां जीवनस्य उत्तमतां वर्धयति इति सुनिश्चितं कुर्वन्तु” इति

“दहनविश्लेषणं, जलवायु-अध्ययनं, एआइ-अनुप्रयोगः, उपग्रह-प्रतिबिम्बः, बैटरी-प्रौद्योगिक्याः च भवतः परियोजनाः भारतस्य नवीनता-पराक्रमस्य उदाहरणं ददति।”

“भारतदेशः आशायाः सम्भावनायाश्च देशः अस्ति”, “विश्वः तम् अङ्गीकुर्वति” इति च वदन् सः छात्रान् “विस्तारान् अवसरान् च परितः पश्यन्तु” इति आह्वानं कृतवान् ।

यदा प्रत्येकं क्षणं परिवर्तनं भवति तदा सः तान् स्मारयति स्म यत् “प्रौद्योगिक्याः आज्ञां गृह्यताम्, नवीनविधाने भवन्तु, पेटीतः बहिः चिन्तयन्तु च” इति ।

महत्त्वपूर्णं यत् उपराष्ट्रपति धनखरः छात्राणां कृते आह्वानं कृतवान् यत् ते कदापि असफलतायाः भयं न कुर्वन्तु।

“कदापि तनावः न भवतु, कदापि तनावः न भवतु, असफलतायाः भयं न भवतु; असफलता सफलतायाः एकं सोपानमेव अस्ति” इति ।

चन्द्रयान-२ इत्यस्य मृदुभूमिं प्रति असफलतायाः उदाहरणम् उद्धृत्य सः अवदत् यत् “एतत् असफलता न, अपितु चन्द्रयान ३ इत्यस्य सफलतायाः सोपानशिला आसीत्” इति ।

“अतः कदापि असफलतायाः भयं मा कुरुत । यदि भवन्तः असफलतायाः भयात् स्वस्य सम्पूर्णं मनः पार्किङ्गस्थाने स्थापयन्ति तर्हि भवन्तः न केवलं स्वस्य अपितु मानवतायाः अपि अन्यायं कुर्वन्ति। अतः कदापि प्रयासं न त्यजन्तु” इति ।

सः छात्रान् सिलोषु कार्यं न कर्तुं अपि आह्वानं कृतवान्।

“उत्तमं सिलोभ्यः बहिः अस्ति। उत्तमस्य पूर्णतया अवगतः भवतु। अवसराः आव्हानात्मकाः सन्ति, परन्तु लाभाः ज्यामितीयाः भविष्यन्ति” इति उपराष्ट्रपतिः अवदत्।