इस्लामाबाद, पाकिस्तानस्य सर्वोच्चन्यायालयस्य न्यायाधीशेन मंगलवासरे निर्वाचनाधिकारिभिः कृताः “कानूनीभूलयः” प्रकाशिताः येन जेलस्थानां पूर्वप्रधानमन्त्री इमरानखानस्य पाकिस्तानतहरीक-ए-इन्साफस्य उम्मीदवाराः ८ फरवरी-दिनाङ्के निर्वाचने निर्दलीयरूपेण प्रतिस्पर्धां कर्तुं स्वस्य उम्मीदवाराः प्रस्थापयितुं बाध्यन्ते .

न्यायाधीशः मुनीब अख्तरः तदा एव एतत् अवलोकनं कृतवान् यदा मुख्यन्यायाधीशः काजी फाएज ईसा इत्यस्य नेतृत्वे १३ सदस्यीयेन पूर्णपीठेन सुन्नी इत्तेहाद् परिषदः (एसआईसी) राष्ट्रिय-प्रान्तीय-सभासु महिलानां अल्पसंख्याकानां च कृते आरक्षित-सीटानां विषये तस्य दावस्य अस्वीकारस्य विरुद्धं याचिकायाः ​​श्रवणं कृतम् सामान्यनिर्वाचनानन्तरं ।

राष्ट्रियसभायां ७० आरक्षितानि आसनानि, चतुर्षु प्रान्तीयसभासु अन्ये १५६ आसनानि सन्ति तथा च एसआइसी निर्वाचनं न कृतवान् इति कारणतः किमपि आसनं न दत्तम्। निर्वाचनानन्तरं यदा -समर्थिताः स्वतन्त्ररूपेण निर्वाचिताः अभ्यर्थिनः तस्मिन् सम्मिलिताः अभवन् तदा दलस्य बलं प्राप्तम् ।

आरक्षितानि आसनानि तत्तत्विधानसभासु आनुपातिकप्रतिनिधित्वस्य आधारेण विजयीपक्षेभ्यः आवंटितानि सन्ति किन्तु एसआईसी-याचना पाकिस्तानस्य निर्वाचनआयोगेन (ईसीपी) पेशावर-उच्चन्यायालयेन अपि अङ्गीकृता, तदनन्तरं दलेन सर्वोच्चन्यायालये चुनौतीं दत्तम्।

लाइव स्ट्रीमिंग् कृतस्य सुनवायीकाले एसआईसी-वकीलः फैसल सिद्दीकी इत्यनेन दलाय आरक्षितानि आसनानि प्रदातुं मुख्ययाचनायाः पक्षे तर्कः कृतः तथा च न्यायाधीशाः भिन्नानि टिप्पण्यानि पारितवन्तः, येषां कानूनी मूल्यं नास्ति किन्तु प्यानलस्य विचारप्रक्रियाम् अवगन्तुं साहाय्यं करोति .

एसआईसी वकिलस्य वचनस्य प्रतिक्रियारूपेण यत् यदि सर्वोच्चन्यायालयेन बल्लेबाजीचिह्नस्य विषये स्वस्य निर्णयः स्पष्टीकृतः स्यात् तर्हि कोऽपि मुद्दा न स्यात् इति मुख्यन्यायाधीशः अवदत् यत् आरक्षितानां आसनानां विषयः अस्तित्वं न स्यात् यदि दलान्तर्गतनिर्वाचनं कृतवान् स्यात् .

"सर्वं सर्वोच्चन्यायालयाय न आरोपयन्तु" इति सः अवदत्, स्वस्य कानूनानुसारं दलान्तर्गतनिर्वाचनं न कृत्वा स्वसमर्थकान् लोकतान्त्रिकाधिकारात् वंचितवान्, यत् तस्य सदस्यानां लाभाय स्यात्।

न्यायाधीशः अख्तरः स्वभाषणे प्रकाशितवान् यत् ईसीपी-पक्षः दलान्तर्गतनिर्वाचनस्य विषयस्य निर्णयं कुर्वन् "कानूनीभूलः" कृतवान् तथा च दलं क्रिकेटबल्लेबाजीप्रतीकं वंचितवान् यस्य कारणात् सः ८ फरवरीदिनाङ्कस्य निर्वाचने दलरूपेण प्रतिस्पर्धां कर्तुं न शक्तवान् .

सः अवदत् यत् आरक्षितासनसम्बद्धः विषयः अस्मिन् विषये अवतरत् यत् एतेषां अभ्यर्थीनां "तानि आरक्षितानि आसनानि अङ्गीकृतानि भवेयुः वा इति केवलं यतोहि इदानीं ते [सुन्नी इत्तेहाद्परिषदः छत्रेण] आश्रयं गृहीतवन्तः" इति।

सः अवदत् यत् स्वतन्त्राभ्यर्थिनः स्वस्य सम्बद्धतां सूचितवन्तः तथा च तेषां नामाङ्कनपत्राणि स्वीकृतानि ते निर्वाचने विजयं प्राप्तवन्तः, एतादृशाः अभ्यर्थिनः च

"केवलं ते एव स्वतन्त्राः अभ्यर्थिनः इति गण्यन्ते ये शपथपत्रं प्रस्तौति यत् ते कस्यापि राजनैतिकदलेन सह सम्बद्धाः न सन्ति" इति सः अवदत्, पृष्टवान् च यत् "ईसीपी-कानूनेन 'अभ्यर्थिनः स्वतन्त्राः इति कथं घोषयितुं शक्यते?

पश्चात् न्यायालयेन २४ जूनपर्यन्तं सुनवायी स्थगितवती ।

ततः पूर्वं सर्वोच्चन्यायालयेन मे ६ दिनाङ्के महती राहतरूपेण पेशावर उच्चन्यायालयस्य एसआईसी-याचनां अङ्गीकारस्य निर्णयः निलम्बितः। निर्णयस्य अनन्तरं ईसीपी मे १४ दिनाङ्के ७७ अभ्यर्थीनां विजयसूचनाः स्थगितवती, ये आरक्षितसीटेषु सफलाः इति घोषिताः आसन्।

अस्मिन् प्रकरणे शीर्षन्यायालयस्य अन्तिमनिर्णयः तेषां ७७ आरक्षितानां आसनानां भाग्यस्य निर्णयं करिष्यति। यद्यपि वर्तमानशक्तिसंरचनायाः परिवर्तनं न भवेत् तथापि सभासु समग्रसङ्ख्याक्रीडायां परिवर्तनेन देशे कानूननिर्माणे प्रभावः भवितुम् अर्हति ।