पालघर, महाराष्ट्रस्य पालघरमण्डले विवादस्य अनन्तरं ५८ वर्षीयस्य पुरुषस्य हत्यायाः आरोपेण पुलिसेन एकं दम्पती स्वपरिवारस्य अन्यं सदस्यं च गृहीतम् इति रविवासरे एकः अधिकारी अवदत्।

शुक्रवासरे सायं गजाननगणपतदवने इति पीडितस्य निर्ममतापूर्वकं आक्रमणं कृत्वा तस्य मृत्युः अभवत् इति सः अवदत्।

मण्डलस्य तलासारीक्षेत्रे एकस्मिन् स्थानीये स्वगृहस्य समीपे एप्रोचमार्गस्य विषये दीर्घकालीनविवादस्य अनन्तरं पीडितायाः परिवारस्य अभियुक्तानां च मध्ये विवादः अभवत् इति घोलवाडपुलिसस्थानकस्य अधिकारी अवदत्।

अभियुक्तः पीडितां ताडयित्वा काष्ठदण्डेन प्रहारं कृत्वा तस्य नेत्रेषु, नासिकायां, निजभागेषु च बहुधा चोटं कृतवान् इति सः अवदत्।

पश्चात् पीडितायाः पुत्रः तं त्वरितरूपेण उम्बरगांवनगरस्य चिकित्सालयं गतवान् यत्र सः मृतः इति घोषितः। शवस्य मृत्योः परीक्षणार्थं प्रेषितः इति अधिकारी अवदत्।

पीडितायाः पुत्रस्य शिकायतया शनिवासरे तस्मिन् परिसरे निवसन्तः एकं पुरुषं, तस्य पत्नीं, तस्य भ्रातरं च पुलिसैः गृहीतम्।

तेषां विरुद्धं भारतीयन्यायसंहितायां १०३(१) (हत्या), ११५(२) (स्वेच्छया आहतीकरणं), ३५१(३) (शान्तिभङ्गं प्रेरयितुं इच्छया अपमानः) ३५२ (आक्रमणम्) इत्यादीनि धाराभिः आरोपः कृतः अस्ति अथवा आपराधिकबलस्य प्रयोगः) तथा ३(५) (सर्वस्य साधारणाभिप्रायस्य प्रवर्तनार्थं अनेकैः व्यक्तिभिः कृतं आपराधिकं कार्यं) इति पुलिसेन उक्तम्।