प्रथमे लॉट् मध्ये २०,००० कोटिरूप्यकाणां राशिः "७.१ प्रतिशतं सरकारीसुरक्षा २०३४" अस्ति यदा द्वितीयं लॉट् १२,००० कोटिरूप्यकाणां "७.४६ प्रतिशतं सरकारीसुरक्षा २०७३" अस्ति

बहुमूल्यविधिना मूल्याधारितनिलामद्वारा मुम्बईनगरे आरबीआइ-द्वारा द्वयोः बन्धनयोः नीलामीकरणं भविष्यति।

प्रत्येकं प्रतिभूतिविरुद्धं द्विसहस्रकोटिरूप्यकाणां अतिरिक्तसदस्यतां धारयितुं विकल्पः सर्वकारेण भविष्यति।

प्रतिभूतिविक्रयणस्य अधिसूचितराशिस्य 5 प्रतिशतं यावत् सरकारीप्रतिभूतिनिलामे गैरप्रतिस्पर्धात्मकनिलामीसुविधायाः योजनानुसारं पात्रव्यक्तिभ्यः संस्थाभ्यः च आवंटितं भविष्यति।

नीलामस्य प्रतिस्पर्धात्मकानि अप्रतिस्पर्धात्मकानि च बोलीः 26 अप्रैल दिनाङ्के भारतीय रिजर्वबैङ्कस्य कोरबैङ्किंग सोल्यूटिओ (ई-कुबेर) प्रणाल्यां इलेक्ट्रॉनिकरूपेण प्रस्तुतव्याः सन्ति।

अप्रतिस्पर्धी बोली प्रातः १०.३० वादनतः ११.०० वादनपर्यन्तं तथा प्रतियोगी बोलीः प्रातः १०.३० वादनतः ११.३० वादनपर्यन्तं प्रस्तूयन्ते इति वित्तमन्त्रालयस्य वक्तव्यस्य अनुसारम्।

नीलामस्य परिणामः घोषितः भविष्यति तथा च सफलनिविदाकारैः भुगतानं २९ एप्रिल (सोमवासरे) भविष्यति।

प्रतिभूतयः th RBI मार्गदर्शिकानां अनुसारं "When Issued" व्यापाराय पात्राः भविष्यन्ति।