अहमदाबाद (गुजरात) [भारत], केन्द्रीयगृहमन्त्री अमितशाहः शुक्रवासरे नारणपुरानगरे अमदावादनगरनिगमेन विकसितानां ३० स्मार्टविद्यालयानाम् ई-उद्घाटनार्थं गुजरातस्य अहमदाबादस्य भ्रमणं कृत्वा सर्वेषां विद्यालयानां स्मार्टरूपेण परिवर्तनस्य कार्यं उक्तवान् विद्यालयाः प्रायः पूर्णाः सन्ति।

जनसामान्यं सम्बोधयन् शाहः अवदत् यत्, "सर्वविद्यालयानाम् स्मार्टविद्यालयेषु परिवर्तनस्य कार्यं अधुना प्रायः सम्पन्नम् अस्ति। ये १० विद्यालयाः अवशिष्टाः सन्ति तेषां कृते अहं भवन्तं आश्वासयामि यत् ते अपि स्मार्टविद्यालयाः भविष्यन्ति।

नगरपालिकाविद्यालयेषु छात्राणां शिक्षायाः विषये वदन् सः अग्रे अवदत् यत्, "४४९ नगरपालिकाविद्यालयाः १,७०,००० छात्राः च गुजराती, हिन्दी, आङ्ग्ल, उर्दू माध्यमेषु प्राथमिकशिक्षां प्राप्नुवन्ति..."

उद्घाटने गुजरातस्य मुख्यमन्त्री भूपेन्द्रपटेलस्य सहभागिता अपि अभवत् । पटेलः स्वस्य आधिकारिकं X-हन्डलं गत्वा विद्यालयानां उद्घाटनस्य विषये पोस्ट् कृतवान् ।

X विषये एकस्मिन् पोस्ट् मध्ये सः अवदत् यत्, "अद्य गांधीनगर लोकसभा निर्वाचनक्षेत्रस्य अनेकानां निर्धनानाम् मध्यमवर्गीयानां च परिवारानां बालकानां कृते शिक्षाक्रान्तिः दिवसः आसीत्। नगरप्राथमिकशिक्षाद्वारा केन्द्रीयगृहमन्त्री तथा सहकार्यमन्त्री अमितशाहः।" अहमदाबादनगरनिगमस्य समितिः ३६ कोटिरूप्यकाणां व्ययेन निर्मिताः ३० स्मार्टविद्यालयाः प्रारब्धाः।"

विभिन्नसुविधानां विषये वदन् पटेलः अवदत् यत्, "एतेषु विद्यालयेषु लैपटॉप्, आधुनिकविज्ञान-गणितप्रयोगशालाः, 3D वॉलपेपर्, 3D चित्रकला च इत्यादीनि सुविधानि सन्ति, येषां माध्यमेन बालकाः आधुनिकप्रौद्योगिक्याः माध्यमेन उच्चगुणवत्तायुक्तशिक्षायाः कौशलविकासस्य च लाभं प्राप्नुयुः। " " .

सः अपि अवदत् यत् गान्धीनगरक्षेत्रे ६९ सर्वकारीयविद्यालयाः सन्ति, येषु ५९ विद्यालयाः स्मार्टविद्यालयाः कृताः, अवशिष्टाः विद्यालयाः अपि स्मार्टाः क्रियन्ते।

"... गांधीनगरलोकसभाक्षेत्रस्य कार्यकाले अपूर्वः विकासः अभवत् । अस्य क्षेत्रस्य जनानां तस्य प्रति महती स्नेहः अस्ति अतः एव नागरिकाः विशालबहुमतेन तं निर्वाचितवन्तः" इति पटेलः अवदत्।

अन्यस्मिन् पदे सः अवदत् यत्, "केन्द्रीयगृहसहकार्यमन्त्री अमितशाहेन सह अहमदाबादनगरे सज्जीकृतस्य स्मार्टस्कूलस्य दर्शनं कृतवान्। सामान्य आर्थिकस्थितीनां बालकानां उपयोगेन स्मार्टसरकारीविद्यालये अध्ययनं कुर्वन्तः दृष्ट्वा महती आनन्दः अभवत्।" आधुनिकप्रौद्योगिकी तथा तेषां बुद्धिः द्रष्टुं।