कोलकाता, पश्चिमबङ्गे न्यूनातिन्यूनं द्वौ जनाः मृताः, तस्य तटीयक्षेत्रेषु आधारभूतसंरचनानां सम्पत्तिषु च व्यापकं क्षतिः भवति, यतः रेमाल् चक्रवातः राज्यं, समीपस्थं बाङ्गलादेशं च व्याप्तवान्, वायुवेगः १३५ कि.मी.प्रतिघण्टां यावत् अभवत् इति अधिकारिणः सोमवासरे अवदन्।

मध्यकोलकातानगरस्य एण्टाली-नगरस्य बीबीरबागान्-क्षेत्रे रविवासरे सायं अदम्य-प्रपातस्य कारणेन भित्तिः पतितः इति कारणेन एकः पुरुषः चोटैः मृतः इति stat disaster management official said.

सुन्दरबन्-डेल्टा-समीपस्थे नामखाना-नगरस्य समीपे मौसुनी-द्वीपे अपि सोमवासरे प्रातःकाले चोटैः मृता, तस्याः कुटीरस्य वृक्षस्य पतनस्य अनन्तरं यस्य परिणामेण छतस्य गुहायां गतः इति अधिकारी अवदत्।बाङ्गलादेशस्य पश्चिमबङ्गस्य च तटं विदारयित्वा रेमा चक्रवातः राज्यस्य तटीयक्षेत्रेषु विनाशस्य चित्राणि स्पष्टानि भूत्वा विनाशस्य मार्गं त्यक्तवान्, सोमवासरे प्रभातस्य अनन्तरं शीघ्रमेव आधारभूतसंरचनानां सम्पत्तिस्य च व्यापकं क्षतिं कृतवान्

फूत्कारयुक्तानां कुटीराणां छतानि उड्डीयन्ते स्म, कोलकातनगरे अपि च तटीयजिल्हेषु मार्गाः उद्धृताः वृक्षाः अवरुद्धाः, विद्युत्स्तम्भाः च पातिताः येन राज्यस्य विभिन्नेषु भागेषु, नगरस्य बहिःभागेषु अपि महत्त्वपूर्णं विद्युत्बाधं जातम् इति अधिकारिणः अवदन्।

सप्ताहस्य प्रथमकार्यदिवसस्य प्रातःकाले कोलकातानगरस्य अनेकाः जेबाः जलयुक्ताः एव आसन्, तदा सीलडाह-टर्मिन-स्थानकात् उपनगरीय-रेलसेवाः न्यूनातिन्यूनं त्रयः घण्टाः यावत् आंशिकरूपेण निलम्बिताः एव आसन्, येन t यात्रिकाणां दुःखानि योजिताः, ततः पूर्वं परिचालनं सामान्यं भवति स्मकोलकाताविमानस्थानके विमानसेवाः सोमवासरे प्रातःकाले पुनः आरब्धाः यतः रेमाल चक्रवातस्य दृष्ट्या २१ घण्टापर्यन्तं स्थगितम् अभवत्। विमानस्थानकस्रोताः तु वदन्ति यत् स्थितिः सामान्या भवितुं किञ्चित् अधिकं समयः स्यात्।

रविवासरे रात्रौ ८.३० वादने तस्य स्थलप्रवेशप्रक्रिया आरब्धा, ततः परं समीपस्थे देशस्य मोङ्गला-नगरस्य दक्षिणपश्चिमस्य समीपे सागाद्वीपस्य खेपुपारा-नगरस्य च मध्ये राज्यस्य बाङ्गलादेशस्य च समीपस्थतटानि विनाशितवान्

पश्चात् अद्यतनकाले मौसमकार्यालयेन उक्तं यत् ‘रेमाल’ सोमवासरे प्रातः ५:३० वादने चक्रवाततूफानरूपेण दुर्बलः अभवत्, कैनिङ्गतः प्रायः ७० कि.मी. क्रमेण व्यवस्था अधिका दुर्बलतां प्राप्नुयात् ।सामान्यतां पुनः स्थापयितुं प्रयत्नाः प्रचलन्ति, आपत्कालीनसेवाः मलिनतां स्वच्छं कृत्वा प्रभावितक्षेत्रेषु विद्युत्पुनर्स्थापनार्थं कार्यं कुर्वन्ति।

परन्तु अथकं प्रचण्डवृष्टिः अधिकांशेषु प्रभावितक्षेत्रेषु एतेषु कार्येषु बाधां जनयति इति अधिकारिणः अवदन्।

राज्यसर्वकारेण राहतकार्यक्रमाः आरब्धाः, प्रभावितजनानाम् अन्नं, पेयजलं, चिकित्सासहायता च प्रदत्ता अस्ति।यावत् प्रचण्डवृष्टिः न भवति तावत् यावत् गृहे एव तिष्ठन्तु, आवश्यकं सावधानतां च स्वीकुर्वन्तु इति अधिकारिणः आग्रहं कृतवन्तः।

सुण्डायां प्रातः सार्ध-आठवादनतः सोमवासरे प्रातः ५.३० वादनपर्यन्तं कोलकातानगरे १४६ मि.मी.वृष्टिः अभवत् इति मौसमविदः अवदत्।

महानगरेण अधिकतमं वायुवेगः ७४ कि.मी.कोलकाता-नगरस्य अनेकाः क्षेत्राणि जलयुक्तानि एव अभवन्, येन प्रभावितानां निवासिनः दुःखं अधिकं जातम् । दक्षिणकोलकातायां बल्लीगुङ्गे, पार्कसर्कस ढकुरिया, अलीपुरे, पश्चिमे बेहाला तथा उत्तरे कॉलेज स्ट्रीट थन्थनिया काली बारी, सीआर एवेन्यू, सिन्थी इत्येतयोः महत्त्वपूर्णेषु जेबयोः गलीः दिवसस्य विलम्बपर्यन्तं जलप्लाविताः एव आसन्।

रिपोर्ट्स् इत्यनेन सूचितं यत् साउथर् एवेन्यू, लेकप्लेस्, चेतला, डी एल खान रोड्, डफरिन् रोड्, बल्लीगुङ्गे रोड्, ने अलीपुरे, बेहाला, जादवपुर, गोलपार्क्, हाटीबागन्, जगत मुखर्जी पार्क, कोलेग् स्ट्रीट्, तत्समीपस्थेषु च क्षेत्रेषु वृक्षाः उद्धृताः सन्ति साल्ट लेक क्षेत्र।

कोलकातानगरे ६८ वृक्षाः उद्धृताः, अतिरिक्ताः ७५ वृक्षाः अपि समीपस्थेषु लवणसरोवरेषु राजरहटक्षेत्रेषु च पतिताः ।पश्चिमबङ्गसर्वकारेण चक्रवातस्य स्थलप्रवेशात् पूर्वं एकलक्षाधिकजनाः दुर्बलक्षेत्रेभ्यः निष्कासिताः।

उत्तर-दक्षिणयोः २४ परगना-पुरबा-मेदिनीपुर-मण्डलयोः व्यापकक्षतिः दृश्यते । तटीय-रिसोर्ट-नगरस्य दीघा-नगरस्य समाचार-दृश्यानि दृश्यन्ते यत् ज्वार-भाटा-तरङ्गाः समुद्र-प्राचीरे दुर्घटनाम् अकुर्वन्, यत्र मत्स्य-नौकाम् अन्तःस्थं व्याप्तं भवति, पङ्क-फूस-गृहाणि, कृषिभूमिः च प्लावितं भवति

मौसमविदः कोलकाता-नगरे नादिया-मुर्शिदाबाद-सहित-दक्षिण-मण्डले च अधिकवृष्टेः पूर्वानुमानं कृतवान् अस्ति, यत्र मंगलवासरस्य प्रातःपर्यन्तं व्याघ्र-पृष्ठीयवायुभिः सह एकः वा द्वौ वा तीव्रवृष्टिः भविष्यति।राज्यस्य विद्युत्मन्त्री अरूपविस्वासः अवदत् यत् रेमाल-चक्रवातस्य कारणेन विद्युत्-आपूर्ति-अन्तर्गत-संरचनायाः व्यवधानं क्षतिं च शीघ्रमेव सम्बोधितं भविष्यति।

सः अवलोकितवान् यत् सीईएस-क्षेत्रे एकं वा द्वौ वा विद्युत्-विच्छेदस्य घटनाः अभवन्, पतितानां वृक्षाणां कारणात् ।

कोलकाता, नॉर्ट् तथा दक्षिण २४ परगना, हावड़ा, हुगली च सहितं दक्षिणबङ्गस्य जिल्हेषु राहत-बहाली-कार्यार्थं कुलम् १४ राष्ट्रिय-आपदा-प्रतिक्रिया-बल-दलानि तैनातानि आसन्शुष्कभोजनं तिरपालं च सहितं राहतसामग्रीः तटीयक्षेत्रेषु प्रेषिताः सन्ति तथा च प्रशिक्षिताः नागरिकरक्षास्वयंसेविकाः सुसज्जितवाहनानि च सन्ति इति त्वरितप्रतिक्रियादलानि स्थापितानि इति अधिकारिणः अवदन्।