Goalpara, असमस्य गोआलपारामण्डले शुक्रवासरे नौकायाः ​​पलटने द्वयोः लापतानां शवः प्राप्ताः, येन संख्या पञ्चः अभवत् इति पुलिसैः उक्तम्।

मुख्यमन्त्री हिमन्तविश्वसरमा दुर्घटनास्थलं गत्वा शोकग्रस्तपरिवारेण सह मिलित्वा प्रत्येकस्य पीडितस्य निकटजनस्य कृते ४ लक्षरूप्यकाणां अनुग्रहात् घोषणां कृतवान्।

रोङ्गजुलीपुलिसस्थानक्षेत्रे सिमलिटोलानगरे गुरुवासरे प्रायः २० जनान् वहति स्म लघुनौका जलप्रलयजलेन डुबति स्म, यया पञ्चजनानाम् मृत्युः अभवत्। तस्मिन् एव दिने त्रयः शवः प्राप्ताः, अन्ये द्वौ शुक्रवासरे प्राप्तौ।

मृतानां गौरङ्गमालाकरः, उदय सरकारः, जितुकर्मकरः, प्रसेन्जितसाहा, सुजनमलाकरः च इति ज्ञाताः -- ते सर्वे एकस्मिन् परिवारे एव आसन् ।

सरमा अवदत् यत् जनाः एकस्य अञ्जना मलाकरस्य दाहसंस्कारं कृत्वा पुनः आगच्छन्ति स्म यदा दुर्घटना अभवत्।

"दुर्घटने पञ्च जनाः मृताः, सर्वे अञ्जना मलाकरस्य बन्धुजनाः आसन्। सम्पूर्णः ग्रामः मृत्योः शोकं कुर्वन् अस्ति। वयं शोकग्रस्तपरिवारस्य दर्शनार्थमपि शोकप्रदानं कृतवन्तः" इति सः अवदत्।

सीएमः उक्तवान् यत् अनुग्रहः सर्वकारेण दास्यति।

"अस्माभिः ज्ञातं यत् शोकग्रस्तपरिवारे रोगी सदस्याः सन्ति, तेषां आयस्य स्रोतः अपि नष्टः अस्ति। भविष्ये तेषां अधिकं साहाय्यं कर्तुं शक्नुमः वा इति वयं पश्यामः" इति सः अपि अवदत्।

प्रमादस्य आरोपेषु सः अवदत् यत्, "दाहगृहं जलेन परितः अस्ति। विवरणं पश्चात् पश्यामः। अधुना, समयः नास्ति।"