राउस् एवेन्यू न्यायालयस्य विशेषन्यायाधीशः कावेरी बावेजा इत्यनेन तर्काः श्रुताः o सिसोडिया इत्यस्य वकिलस्य, तथा च सीबीआई तथा ईडी इत्यस्य कृते उपस्थितस्य वकिलस्य।

आप-नेतुः न्यायिक-अभिरक्षणं पूर्वं १८ एप्रिल-पर्यन्तं विस्तारितम् आसीत् ।

पूर्वं ईडी इत्यनेन सिसोडिया अन्येषां च आरोपितानां विरुद्धं प्रकरणस्य विवेचनं विलम्बः इति आरोपः कृतः आसीत् ।

सिसोडिया इत्यस्य जमानत-आवेदनं तस्य वकिलः मोहित-माथुरेन दाखिलः यत् सः प्रकरणस्य जाँचं सम्पन्नं कर्तुं डेला इत्यस्य आरोपं कृतवान्, यत् तस्य ग्राहकं प्रकरणस्य कथित-घूस-धनेन सह सम्बद्धं कर्तुं कोऽपि प्रमाणः न प्राप्तः इति दावान् कृतवान्

अपराधस्य कथितं आयं कोषस्य वा निजीग्राहकानाम् वा हानिः न सिद्धा इति सः तर्कितवान् आसीत् । माथुरः अपि विवेचनस्य विलम्बस्य उपरि बलं दत्तवान्, यत् सर्वोच्चन्यायालयस्य सिसोडिया न्यायालयस्य समीपं गन्तुं अनुमतिं दत्तवान् आदेशः षड्मासाः पुरातनः अस्ति, अधुना अन्वेषणं सम्पन्नं भवितुमर्हति स्म इति।

प्रकरणस्य अन्यस्य अभियुक्तस्य बेनोयबाबू इत्यस्य कृते प्रदत्तस्य जमानतस्य उद्धरणं दत्त्वा मथुः सिसोडिया इत्यस्य जमानतस्य पक्षे तर्कं दत्तवान् यत् सः इदानीं प्रभावस्य स्थितिं न धारयति इति।

सः अपि बोधितवान् यत् सिसोडिया जमानतस्य त्रिगुणपरीक्षां पूरितवान्, यथा th सर्वोच्चन्यायालयेन उल्लिखितम्, शीघ्रविचाराय च आग्रहः कृतः।

माथुरः अपि अवदत् यत् सिसोडियायाः जमानतस्य योग्यता स्थापिता अस्ति, सर्वोच्चन्यायालयस्य मार्गदर्शिकानुसारं सर्वासु आवश्यकशर्तानाम् पूर्तिं ददातु तथा च स्वतन्त्रतानां दुरुपयोगस्य अभावः।

सिसोडिया इत्यस्य भूमिकायाः ​​अन्वेषणं ईडी, सीबीआई इत्येतयोः द्वयोः अपि क्रियते।

पूर्वं सीबीआई-वकीलः न्यायालयं न्यवेदयत् यत् अन्वेषणं गम्भीरपदे अस्ति, सिसोडिया-इत्यस्य जमानतेन मुक्तिः प्रचलति अन्वेषणं बाधितुं शक्नोति इति।