मण्डी (हिमाचलप्रदेश) [भारत], भाजपा मण्डी लोकसभा प्रत्याशी कङ्गना रणौ मंगलवासरे पुष्टिं कृतवती यत् महिलाशक्तिः योगदानं सर्वाधिकं महत्त्वपूर्णं भवति t भारतं 2047 यावत् विकसितराष्ट्रं कर्तुं।सा महिलानां सहायतायै योजनाः प्रारब्धवान् इति प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य अपि प्रशंसाम् अकरोत् participation in the development o the country कङ्गना रानौत इत्यनेन उक्तं यत्, "२०४७ पर्यन्तं भारतं विकसितदेशेषु समावेशयितुं अस्माकं सर्वेषां देशवासिनां सहकार्यं आवश्यकं भवति तथा च महिलाशक्तिः योगदानं सर्वाधिकं महत्त्वपूर्णम् अस्ति। यावत् देशस्य सहभागिता न भवति तावत् कोऽपि राष्ट्रः विकसितः न भवितुम् अर्हति महिलाः सुनिश्चिताः सन्ति इति सा अपि अवदत्, "अद्यत्वे स्त्रियः अपि विश्वस्य अनेकराष्ट्राणां प्रतिनिधित्वं कुर्वन्ति।" अन्तरिक्षतः सांसदाभ्यः यावत् भारतीयमहिलाः अपि स्वस्य योग्यतां सिद्धवन्तः। कङ्गना रणौतस्य एतत् वचनं तदा अभवत् यदा सा केन्द्रीयराज्यमन्त्री रामदास अथवले पूर्वमुख्यमन्त्री जयरामठाकुरेन सह मण्डीनगरस्य गौन्ताग्रामे जनसभां सम्बोधयति स्म
प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य प्रशंसाम् कुर्वन्ती सा अवदत् यत्, "नरेन्द्रमोदीसर्वकारेण a the केन्द्रेण देशस्य विकासे महिलानां सहभागितायाः सहायार्थं बहवः योजनाः प्रारब्धाः। अद्यैव लोकसभा राज्यसभयोः द्वयोः अपि महिला आरक्षणविधेयकं २०२३ (१२८ संवैधानिकम्" पारितम् संशोधनविधेयकम्) अस्मिन् विधेयकेन लोकसभायां, स्टेट्-विधानसभेषु, दिल्ली-विधानसभेषु च महिलानां कृते एकतृतीयभागाः आसनानि आरक्षितानि सन्ति arena will ensur that they are receptive and empowered towards women's issues रानौत इत्यनेन महिलानां सशक्तिकरणार्थं केन्द्रसर्वकारेण आरब्धानां योजनानां विषये अग्रे चर्चा कृता "महिलासमृद्धियोजना पीएम मातृवन्दनायोजना, प्रधानमन्त्री उज्ज्वला योजना, बेटी बचाओ बेटी इत्यादीनि अनेकानि योजनानि सन्ति।" पाठाओ मुक्तसिलाईयन्त्रयोजना, महिलाशक्तिकेन्द्रयोजना, सुकन्यासमृद्धयोजना,मुद्राऋणयोजना इत्यादीनि महिलासमृद्ध्यै मातृकल्याणाय च," sh said कङ्गना रानौत इत्यनेन अपि काङ्ग्रेसस्य उपरि आक्रमणं कृतम्, "काङ्ग्रेसनेतृभिः पाकिस्तानस्य प्रति पुनः पुनः प्रेम्णः तत् दर्शयति ते भारते निवसन्ति, परन्तु तेषां हृदयं पाकिस्ताने निवसति। काङ्ग्रेसस्य मध्ये एषः कुत्सितः सम्बन्धः किम्?... स्वमतबैङ्कं प्रसन्नं कृत्वा दलस्य आलोचनां कुर्वन् रानौतः अवदत् यत्, "एते जनाः भारते निवसन्तः पाकिस्तानस्य प्रशंसायाः आवश्यकतां किमर्थं अनुभवन्ति? एषा कीदृशी घृणितराजनीतिः make India sing praises of Pakistan during elections t please its vote bank? जनानां समर्थनं, मण्डीयां कमलं प्रफुल्लितं भविष्यति। अस्माकं सफलप्रधानमन्त्री नरेन्द्रमोदी इत्यस्य नेतृत्वे अस्माकं देशः प्रत्येकस्मिन् क्षेत्रे द्रुतगत्या प्रगतिशीलः अस्ति। सा अपि अवदत्, "अद्य रामदास अथवले, जयराम ठाकुरः च सर्वेषां गणमान्यजनानाम् उपस्थितौ अहं गौण्टा-नगरस्य जनान् सम्बोधितवती। जनस्य उत्साहं उत्साहं च दृष्ट्वा मम विश्वासः अस्ति यत् भाजपा अत्र महता विजयं प्राप्नुयात्।" margin. लोकसभानिर्वाचने छोटीकाशीपुत्रीं कङ्गना रानौतं विजयी कर्तुं सरकाघाटे प्रचण्डोत्साहः वर्तते। सः अपि अवदत्, "निश्चयेन जनानां आशीर्वादेन नरेन्द्रमोदी i तृतीयवारं देशस्य प्रधानमन्त्री भवितुं गच्छति। केन्द्रीयराज्यमन्त्री रामदास अथवलेः, अस्याः निर्वाचनजनसभायाः शोभां कुर्वतां जनानां च हृदयेन आभारः।" " " . हिमाचलप्रदेशे २०२४ तमे वर्षे सामान्यनिर्वाचनस्य मतदानं जूनमासस्य प्रथमदिनाङ्के एकस्मिन् चरणे भवितुं निश्चितम् अस्ति।हिमाचलप्रदेशराज्ये लोकसभाक्षेत्रेषु काङ्गरा, मण्डी, हमीरपुर, शिमला च चत्वारि सन्ति। लोकसभानिर्वाचनस्य अतिरिक्तं हिमाचलप्रदेशस्य षट् विधानसभासीटेषु अपि तस्मिन् एव दिने उपनिर्वाचनं भविष्यति। विद्रोहीकाङ्ग्रेसविधायकानां अयोग्यतायाः अनन्तरं एतानि आसनानि रिक्तानि अभवन् लोकसभानिर्वाचनयोः विधानसभानिर्वाचनयोः च परिणामाः जूनमासस्य ४ दिनाङ्के घोषिताः भविष्यन्ति।