अत्र प्रधानमन्त्रिणा नरेन्द्रमोदीना उद्घाटिते ‘सेमीकॉन इण्डिया २०२४’ इति कार्यक्रमे प्रमुखोद्योगहितधारकाणां सान्निध्ये वदन् सेमी-संस्थायाः अध्यक्षः मुख्यकार्यकारी च अजीतमनोचा उक्तवान् यत् देशः एशिया-देशे अग्रिमः अर्धचालकशक्तिकेन्द्रः भवितुं मार्गे अस्ति, तथा तारा इदानीं भारतस्य विश्वस्य च वृद्धिं सम्भवं कृत्वा पारिस्थितिकीतन्त्रं निर्मातुं संरेखिताः सन्ति।

“एआइ इत्यनेन वैश्विक-अर्धचालक-माङ्गं प्रवर्धयितुं २०३० तमवर्षपर्यन्तं उद्योगस्य महत्त्वाकांक्षी १ खरब-डॉलर्-लक्ष्यं पूरयितुं प्रायः १५० नूतनानां फैबानां आवश्यकता भविष्यति ।भारतेः स्वस्य भागं अधिकतमं कर्तुं घातीयवृद्धिं प्राप्तुं प्रवृत्ताः भविष्यन्ति, तथा च सेमिकोन इण्डिया अस्य विपण्यस्य उत्प्रेरकत्वेन सहायतां करिष्यति” इति मनोचा उक्तवान्‌।

मेस्से मुन्चेन् इण्डिया, मेइटवाई, इण्डिया सेमीकण्डक्टर मिशन (ISM) तथा डिजिटल इण्डिया इत्यनेन सह साझेदारीरूपेण सेमी इत्यनेन आयोजितः अयं कार्यक्रमः भारतस्य वैश्विक अर्धचालकशक्तिकेन्द्रत्वेन उद्भवं रेखांकयति।

भारतस्य अर्धचालकवृद्धिं त्वरितरूपेण कर्तुं स्वस्य सततं प्रयत्नस्य भागरूपेण सेमी इत्यनेन भारते आधिकारिकतया स्वस्य कार्यबलविकासकार्यक्रमस्य आरम्भः कृतः यत्र आईआईटी दिल्ली इत्यत्र ईएसएससीआई इत्यनेन सह साझेदारीरूपेण अर्धचालकनिर्माणविषये हाले एव कार्यशाला कृता अस्ति।

कार्यक्रमः अर्धचालकडिजाइनभूमिकानां कृते विशेषपाठ्यक्रमस्य निर्माणार्थं तथा कौशलविकासपरिकल्पनानां सहविकासाय शैक्षिकसंस्थाभिः सह सहकार्यं कर्तुं बलं ददाति।

भारते २०२७ तमवर्षपर्यन्तं २५०,००० तः ३,००,००० यावत् व्यावसायिकानां कार्यबलस्य अभावः भविष्यति इति अनुमानम् अस्ति ।

“एतस्याः माङ्गल्याः पूर्तये भारतस्य कच्चानां प्रतिभानां कौशलं वर्धयितुं महत्त्वपूर्णम् अस्ति, अस्मिन् प्रयासे वैश्विकक्रीडकानां महत्त्वपूर्णा भूमिका अस्ति” इति मनोचा अवदत् ।

भारते कुलनिवेशेन १.५२ लक्षकोटिरूप्यकाणां पञ्च अर्धचालकनिर्माणसुविधाः आगच्छन्ति।

“भारते अर्धचालक-उद्योगस्य विकासाय समर्थनार्थं अतीव सशक्तप्रतिभा-पाइप्-लाइनेन, सर्वकारस्य दृढ-संकल्पेन च आगामिषु वर्षेषु अर्धचालकानाम् वैश्विक-मूल्य-शृङ्खलायां विश्वसनीय-साझेदाराः भवितुम् सफलाः भविष्यामः इति मम विश्वासः अस्ति” इति भारत अर्धचालक मिशन (ISM) के सीईओ आकाश त्रिपाठी।