हाजीरा (गुजरात) [भारत], रक्षा अनुसन्धानविकाससङ्गठनस्य (डीआरडीओ) प्रमुखः समीर वी कामथः शनिवासरे अवदत् यत् सर्वेषां परीक्षणानाम् अनन्तरं २०२७ वर्षपर्यन्तं स्वदेशीयस्य लघुटङ्कस्य ज़ोरावारस्य भारतीयसेनायां प्रवेशः भविष्यति इति अपेक्षा अस्ति।

अद्य कामात् गुजरातस्य हाजिरा-नगरस्य लार्सेन्-टौब्रो-संयंत्रे परियोजनायां प्राप्तस्य प्रगतेः समीक्षां कृतवान् ।

डीआरडीओ, एल एण्ड टी च रूस-युक्रेन-सङ्घर्षात् पाठं ज्ञात्वा टङ्के भ्रमन्तः गोलाबारूदेषु यूएसवी-इत्येतत् एकीकृतवन्तौ ।

डीआरडीओ-प्रमुखः एएनआई इत्यस्मै अवदत् यत्, "अस्माकं सर्वेषां कृते लघु-टङ्कं कार्यरूपेण द्रष्टुं खलु महत्त्वपूर्णः दिवसः अस्ति। एतत् मां प्रसन्नं करोति, गर्वितं च करोति। एतत् खलु उदाहरणम् अस्ति। वर्षद्वयात् सार्धद्वयवर्षपर्यन्तं अल्पे काले वयं न केवलं एतस्य टङ्कस्य डिजाइनं कृतवन्तः अपितु प्रथमं आदर्शरूपं निर्मितवन्तः अधुना प्रथमः आदर्शः आगामिषु षड्मासेषु विकासपरीक्षणं प्राप्स्यति, ततः वयं अस्माकं उपयोक्तृभ्यः उपयोक्तृपरीक्षणार्थं प्रदातुं सज्जाः भविष्यामः सर्वेषां परीक्षणानाम् अनन्तरं २०२७ वर्षपर्यन्तं भारतीयसेनायाः कृते।"

२५ टनभारयुक्तं लघुटङ्कं ज़ोरावारं तथा च प्रथमवारं, एतावता अल्पेन समये ताजा टङ्की डिजाइनं कृत्वा परीक्षणार्थं सज्जं कृतम् अस्ति।