मुम्बई, ७/११ धारावाहिकरेलविस्फोटप्रकरणस्य अष्टादशवर्षेभ्यः अनन्तरं शुक्रवासरे बम्बई उच्चन्यायालयेन दोषिभिः दाखिलानां अपीलानाम् अपि च प्रदत्तस्य मृत्युदण्डस्य पुष्ट्यर्थं विशेषपीठिका स्थापिता।

२००६ तमे वर्षे जुलैमासस्य ११ दिनाङ्के पश्चिमरेलमार्गस्य सप्तसु उपनगरीयरेलयानेषु विभिन्नस्थानेषु सप्तविस्फोटाः अभवन्, येषु १८० तः अधिकाः जनाः मृताः, अन्ये च अनेके घातिताः

उच्चन्यायालयस्य रजिस्ट्रारद्वारा जारीसूचनानुसारं न्यायाधीशौ अनिलकिलोर्, श्यामचण्डकौ च समाविष्टा विशेषविभागपीठः १५ जुलैतः आरभ्य प्रकरणं स्वीकुर्यात्।

एकः दोषी एह्तेशम् सिद्दीक् इत्यनेन मृत्युदण्डः दत्तः, सः स्वस्य वकिलस्य युगचौधरी इत्यस्य माध्यमेन प्रकरणस्य शीघ्रं सुनवायीम् आग्रहं कृत्वा आवेदनं कृतवान् ततः किञ्चित्कालानन्तरं एतत् कदमः कृतः।

चौधरी इत्यनेन अस्मिन् मासे प्रारम्भे न्यायाधीशभारतीदङ्गरे, मञ्जुषादेशपाण्डे च विभागीयपीठिकायां उक्तं यत्, अस्मिन् प्रकरणे अभियुक्ताः विगत १८ वर्षाणि यावत् सलाखयोः पृष्ठतः सन्ति, तेषां अपीलाः अद्यापि श्रवणार्थं न गृहीताः।

सः अपि अवदत् यत् अपीलाः अनेकेषां पीठकानां समक्षं वारं वारं सूचीकृताः सन्ति किन्तु अद्यापि श्रवणार्थं न गृहीताः।

तदा पीठिका १८ वर्षाणि खलु अतिदीर्घकालः इति व्यक्तं कृतवती आसीत्, अपीलानाम् श्रवणार्थं पदानि गृह्यन्ते इति च उक्तवती आसीत् ।

ततः चौधरी विशेषलोकअभियोजकः राजा ठाकरे च पीठिकां प्रति सूचितं यत् अपीलानाम् सुनवायीयां न्यूनातिन्यूनं षड्मासाः यावत् समयः स्यात् इति।

२०१५ तमस्य वर्षस्य सेप्टेम्बरमासे निष्पक्षन्यायालयेन १२ जनाः दोषी इति निर्णीतम् । पञ्चभ्यः मृत्युदण्डः दत्तः शेषसप्तजनानाम् आजीवनकारावासस्य दण्डः दत्तः ।

ततः राज्यसर्वकारेण उच्चदण्डे मृत्युदण्डस्य पुष्ट्यर्थं अपीलं कृतम् । निष्पक्षन्यायालयेन प्रदत्तस्य मृत्युदण्डस्य पुष्टिः उच्चाधिकारिणा कर्तव्या भवति।

दोषिणः अपि स्वस्य दोषारोपणं दण्डं च आव्हानं कृत्वा अपीलं कृतवन्तः । ततः परं अपीलाः ११ भिन्न-भिन्न-पीठिकानां समक्षं आगताः परन्तु अद्यापि श्रवणार्थं न गृहीताः।