अद्यैव एतत् शोधपत्रं पृथिवीपर्यावरणविज्ञानस्य प्रतिष्ठितपत्रिकायां जर्नल् आफ् जियोफिजिकल रिसर्च—एटमोस्फियर् इति पत्रिकायां प्रकाशितम् अस्ति ।

भारतीय अन्तरिक्षसंशोधनसङ्गठनस्य एरोसोल् रेडिएटिव फोर्सिंग् ओवर इण्डिया (एआरएफआई) कार्यक्रमस्य अन्तर्गतं केमिकल इन्जिनियरिंग विभागे आईआईटी (बीएचयू) इत्यत्र सहलेखकेन आरएस सिंहेन तस्य समूहेन च उत्पन्नस्य ब्लैककार्बनदत्तांशस्य उपयोगेन एतत् अध्ययनं कृतम्।

प्रथमवारं कृष्णकार्बनद्रव्यमानसान्द्रतायाः दशकदीर्घस्य मापनस्य विश्लेषणं मध्यभारतगङ्गायाः मैदानस्य वाराणसीनगरस्य प्रतिनिधिस्थाने २००९ तः २०२१ पर्यन्तं तस्य भौतिकं, प्रकाशीयं, विकिरणीयं च प्रभावं अवगन्तुं कृतम्

अध्ययने मानसूनोत्तरं प्रति घनमीटर् १.८६ माइक्रोग्रामस्य निरन्तरं न्यूनता, मानसूनपूर्वस्य औसतं ०.३१ माइक्रोग्राम प्रति घनमीटर् इत्येव न्यूनता च प्राप्ता अस्ति

अध्ययनेन १३ वर्षाणां कालस्य प्रासंगिकदत्तांशः विचारितः, तस्य उद्देश्यं वाराणसीयां तथा मध्यभारतगङ्गामैदानीषु प्रदूषितस्य खतरनाकस्य च कृष्णकार्बनस्य कारणेन वायुमण्डले परिवर्तनस्य मापनं भवति

ग्रीष्मकालस्य, शिशिरस्य, मानसूनस्य च ऋतुषु भिन्नाः प्रभावाः अपि लक्षिताः ।

अध्ययनेन कृष्णकार्बनस्य कारणेन वायुमण्डलस्य तापमानस्य वृद्धौ न्यूनता दृश्यते ।

"२००९ तः २०१२ पर्यन्तं कृष्णकार्बनद्रव्यमानसान्द्रता २००९ तमे वर्षे प्रायः नवमाइक्रोग्रामप्रतिमीटरवायुमात्रायाः वार्षिकसमासात् २०१२ तमे वर्षे प्रायः १८ माइक्रोग्रामप्रतिमीटरघनमात्रायाः वायुमात्रायाः वार्षिकसमासपर्यन्तं वर्धमानं ज्ञातम् । सर्वोच्चं मूल्यं आसीत् २०१२ तमे वर्षे अभिलेखितः, तदनन्तरं २०२१ पर्यन्तं सुचारुरूपेण न्यूनता अभवत्, यदा औसतं कृष्णकार्बनद्रव्यमानसान्द्रता प्रतिमीटरघनमात्रायां वायुस्य प्रायः ५.५ माइक्रोग्रामः आसीत् " श्रीवास्तवः अवदत् ।

कृष्णकार्बनस्य स्तरः शिशिरकाले प्रतिघनमीटर् औसतेन १४.६७ माइक्रोग्रामः आसीत्, मानसूनकाले तु औसतेन ४.४ माइक्रोग्राम प्रति घनमीटर् यावत् न्यूनः अभवत्

जैवद्रव्यदहनं, जीवाश्म-इन्धनस्य उपयोगः, प्रतिकूलप्रसारः इत्यादीनां स्थानीयकारकाणां कारणेन शीतकाले कृष्णकार्बनस्य अधिकस्तरः अभिलेखितः ।

ऋतुकाले कृष्णकार्बनस्तरस्य अपि निरन्तरं न्यूनता दृश्यते, यत्र मानसूनोत्तरस्य औसतं १.८६ माइक्रोग्राम प्रति घनमीटर् न्यूनता, मानसूनपूर्वस्य औसतं ०.३१ माइक्रोग्राम प्रति घनमीटर् न्यूनता च अभवत्