गुवाहाटी, असमस्य १२५ वर्षीयः ऐडेओबरी चायक्षेत्रः खुदराविभागे आक्रमणं कृत्वा राज्ये सीटीसी-रूपान्तरद्वयं प्रारब्धवान् इति तस्य स्वामिना शुक्रवासरे उक्तम्।

कम्पनी गुवाहाटीनगरे ‘रुजनी चाय’ इति ब्राण्ड् अनावरणं कृतवती, यदा तु जूनमासस्य मध्यभागात् जोरहाटविपण्येषु उपलब्धं जातम् इति सः अवदत्।

“वयं १२५ वर्षाणां चायनिर्माणस्य अनुभवं, अस्माकं गृहराज्ये प्रीमियमगुणवत्तायुक्तस्य चायविक्रयस्य विशालसम्पदां च आनयामः। वयं शीघ्रमेव असमस्य अन्येषु नगरेषु नगरेषु च, ईशानप्रदेशस्य अन्येषु भागेषु ततः परं च विस्तारं करिष्यामः” इति ऐदेओबरी चायसंस्थानं स्वामिना राजबरूआहः अवदत्।

कम्पनी २०१६ तमे वर्षे यदा भारते जालपुटस्य प्रारम्भः अभवत् तदा आरभ्य ई-वाणिज्यद्वारा स्वस्य चायस्य विक्रयं कुर्वती अस्ति ।

२०१९ तमे वर्षे आस्ट्रेलियादेशे ऑनलाइन-चैनेल्-माध्यमेन चायविक्रयणं आरब्धम् ।

“भौतिकखुदराविपण्ये वयं प्रथमवारं उद्यमं कुर्मः। अस्माकं चायः आगामिमासात् भण्डारेषु उपलभ्यते” इति बरोआहः अवदत्।

विपणनविस्ताररणनीतयः समये एव विकसिताः भविष्यन्ति, यत् खुदराविभागः चायस्य ‘व्यक्तिगतवस्तूनाम्’ सह अत्यन्तं प्रतिस्पर्धात्मकः इति प्रकाशयति।

“प्रक्षेपणात् पूर्वं वयं गुवाहाटी-जोरहाट्-नगरयोः सर्वेक्षणं कृतवन्तः । वयं ग्राहकस्य प्राधान्यस्य यथासम्भवं समीपं उत्पादं नेतुम् प्रयत्नशीलाः स्मः” इति सः अवदत्।

बरोआहः अवदत् यत् उत्पादकानां थोकविक्रेतृणां च पारम्परिकभूमिकायाः ​​शाखाप्रसारणस्य घण्टायाः आवश्यकतायाः कारणात् ऐडेओबरी चायसंपत्तिः भौतिकखुदराविक्रये आक्रमणं कृतवती।

“चायस्य आपूर्तिः अधिका अस्ति, मूल्यस्य साक्षात्कारः न्यूनः च अस्ति, विशेषतः असमदेशे यत्र उत्पादनव्ययस्य ६०-६५ प्रतिशतं श्रमव्ययस्य मध्ये गच्छति। स्वस्य पोषणार्थं अग्रव्यापारे प्रवेशः अत्यावश्यकः इति अस्माभिः अनुभूतम्” इति सः अपि अवदत् ।

'रुजनी चाय' सीटीसी चायस्य द्वौ प्रकारौ विक्रीयते, यत् प्रारम्भे २५० ग्रामपैक् आकारे उपलभ्यते । एते शीघ्रमेव २५-ग्राम-५००-ग्राम-पैक्-मध्ये उपलभ्यन्ते । एककिलोग्राममूल्यपैक् अपि प्रक्षेपयिष्यति