नवीदिल्ली [भारत], तृणमूलस्तरस्य युवानां प्रतिभानां आविष्कारं पोषणं च कर्तुं समर्पितान् प्रयत्नान् निरन्तरं कुर्वन् हॉकी इण्डिया मंगलवासरे आरके रॉय हॉकी एकेडमी इत्यस्य नूतना अकादमीसदस्यरूपेण परिवर्तनस्य घोषणां कृतवान्। .

बिहारस्य पटनानगरे स्थितस्य आरके रॉय हॉकी एकेडमी इत्यस्य स्थापना अभिषेककुमारः अरुणिमा रायः च कृतवन्तौ, ययोः क्षेत्रे हॉकीक्रीडायाः विकासाय अनुरागः अस्ति अकादमी विभिन्नेषु आयुवर्गेषु हॉकी-क्रीडायां उत्कृष्टतां प्रवर्धयितुं, संरचितप्रशिक्षणकार्यक्रमं प्रदातुं, युवानां क्रीडकानां कृते स्वकौशलस्य विकासाय, उच्चतमस्तरस्य स्पर्धां कर्तुं च अवसरान् सृजितुं प्रतिबद्धा अस्ति

अयं नूतनः संघः बिहारे हॉकी-क्रीडायाः विकासं वर्धयिष्यति, तस्मात् भारते क्रीडायाः समग्रवृद्धौ योगदानं दास्यति इति अपेक्षा अस्ति ।

हॉकी इण्डिया अध्यक्षः दिलीप तिर्के इत्यनेन नूतनस्य अकादमी सदस्यस्य परिवर्तनस्य विषये स्वस्य उत्साहः प्रकटितः यत्, “आरके रॉय हॉकी अकादमी इत्यस्य परिवारे स्वागतं कृत्वा वयं रोमाञ्चिताः स्मः। युवानां प्रतिभानां पोषणार्थं तेषां प्रतिबद्धता हॉकी-क्रीडायाः वृद्धेः प्रमाणम् अस्ति । “अस्माकं दृष्ट्या सह सम्पूर्णतया सङ्गतम् अस्ति।” तृणमूलस्तरस्य वयं विश्वसिमः यत् एषा साझेदारी असाधारणाः क्रीडकाः उत्पादयिष्यन्ति ये राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरयोः स्वस्य चिह्नं त्यक्ष्यन्ति” इति ।

हॉकी इण्डिया इत्यस्य महासचिवः भोलानाथसिंहः अवदत् यत् आरके रॉय हॉकी अकादमी इत्यस्य योजनं बिहारे हॉकी इत्यस्य आधारं सुदृढं कर्तुं महत्त्वपूर्णं सोपानम् अस्ति। उत्कृष्टतायाः प्रति अकादमीयाः समर्पणं युवानां क्रीडकानां प्रशिक्षणार्थं च संरचितदृष्टिकोणं प्रशंसनीयम् अस्ति।" वयं तस्य सकारात्मकं प्रभावं क्रीडायां समुदाये च द्रष्टुं प्रतीक्षामहे।”.

नवीनसदस्यानां प्रवेशेन हॉकी इण्डिया इत्यस्य सम्प्रति २७ स्थायी सदस्याः, ३४ सहायकसदस्याः, ५२ अकादमीसदस्याः, २ हॉकीसदस्याः च सन्ति ।