वाशिङ्गटन-नगरस्य भारतीय-अमेरिकन-रिपब्लिकन-नेतृणां निक्की हेली-महोदयेन मंगलवासरे अस्मिन् वर्षे आरम्भे दलस्य राष्ट्रपतिपदस्य प्राथमिक-निर्वाचनस्य समये कथितस्य नामाङ्कितस्य डोनाल्ड ट्रम्पस्य कृते जितानां कतिपयानां दर्जनानां प्रतिनिधिनां मुक्तिः कृता।

हेली इत्यस्य एतत् कदमः विस्कॉन्सिन-राज्यस्य मिल्वौकी-नगरे रिपब्लिकन-राष्ट्रीय-सम्मेलनस्य (आरएनसी) पूर्वं कृतः यत्र ट्रम्पः औपचारिकरूपेण नवम्बर्-मासस्य ५ दिनाङ्के सामान्यनिर्वाचनार्थं दलस्य राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कितः भविष्यति

"नामाङ्कनसम्मेलनं रिपब्लिकनपक्षस्य एकतायाः समयः अस्ति। जो बाइडेन् द्वितीयकार्यकालस्य सेवां कर्तुं समर्थः नास्ति तथा च कमला हैरिस् अमेरिकायाः ​​कृते आपदा भविष्यति। अस्माकं कृते एकः राष्ट्रपतिः आवश्यकः यः अस्माकं शत्रून् उत्तरदायी करिष्यति, अस्माकं सीमां सुरक्षितं करिष्यति, अस्माकं ऋणं कटयिष्यति तथा च अस्माकं अर्थव्यवस्थां पुनः मार्गं प्राप्तुं मम प्रतिनिधिं प्रोत्साहयामि यत् ते आगामिसप्ताहे मिल्वौकीनगरे डोनाल्ड ट्रम्पस्य समर्थनं कुर्वन्तु" इति हेली विज्ञप्तौ अवदत्।

हेली ९७ प्रतिनिधिं जित्वा बाइडेन् इत्यस्य २,२६५ प्रतिनिधिं प्राप्तवान् आसीत् । जीओपी-पक्षस्य राष्ट्रपतिपदस्य नामाङ्कनं प्राप्तुं एकस्य अभ्यर्थिनः १,२१५ प्रतिनिधिनां आवश्यकता भवति । सा मार्चमासे स्वस्य अभियानं स्थगितवती आसीत् ।

संयुक्तराष्ट्रसङ्घस्य पूर्वः अमेरिकीराजदूतः दक्षिणकैरोलिनादेशस्य गवर्नर् च आरएनसी-समारोहे न उपस्थितः अस्ति ।

"सा न आमन्त्रिता आसीत् तथा च सा तया सह कुशलम् अस्ति। ट्रम्पः इच्छति यत् सम्मेलनम् अर्हति। सा स्पष्टं कृतवती यत् सा तस्मै मतदानं करोति, तस्मै च शुभकामनाम् अददात्" इति हेली इत्यस्य प्रवक्ता चने डेण्टन् अवदत्।