न्यायालयेन पृष्टं यत् २०१९ तमे वर्षे विजयसर्वकारेण प्राप्तं प्रतिवेदनं विना किमपि अनुवर्तनं स्थापयितुं किं आवश्यकता अस्ति।

स्वसञ्चिकायां पीआईएल-पत्रं स्वीकृत्य न्यायालयेन तेषां विचाराणां विस्तृतं शपथपत्रं दातुं, हेमा-समितेः पूर्णं प्रतिवेदनं सीलबद्ध-आच्छादने समर्पयितुं, केरल-राज्यस्य महिला-आयोगस्य कार्यान्वयनार्थं च सर्वकाराय निर्देशः दत्तः

पीआईएल-पत्रे याचिकाकर्ता अवदत् यत् २०१९ तः राज्यसर्वकारः प्रतिवेदनं स्वसमीपे स्थापयित्वा अपि तस्य कार्यं कर्तुं असफलः इति विचित्रम्।

याचिकाकर्ता अग्रे अवदत् यत् राज्यसर्वकारः हेमासमितेः प्रतिवेदनस्य आधारेण प्रकरणस्य पञ्जीकरणं कर्तुं असफलः अभवत्।

कार्यवाहकमुख्यन्यायाधीशः ए.मुहमदमुस्ताक्, न्यायाधीशः एस.मनुः च समाविष्टाः विभागपीठिका अवदत् यत्, "यदि समितियां कोऽपि ज्ञातः अपराधः प्रकटितः भवति तर्हि आपराधिककार्याणि आवश्यकी वा न वा इति निर्णयः अस्याः न्यायालयेन एव कर्तव्यः। सर्वकारः यथा अस्ति अधुना अस्मिन् विषये प्रवर्तयितुं असमर्थः अस्ति यत् कोऽपि शिकायतया अग्रे न आगतः परन्तु तथ्यं वर्तते यत् प्रतिवेदने एतासां दुर्बलमहिलानां रक्षणं कथं करणीयम् इति प्रकटितम् अस्ति तथा च अपराधस्य अपराधिनः किञ्चित् यत् न्यायालयेन सम्बोधनीयम् तदनुसारं वयम् एतां रिट् याचिकां स्वीकुर्मः, अस्मिन् विषये सर्वकारस्य स्थापनं च प्रतीक्षामहे।"

न्यायालयेन इदमपि दर्शितं यत् मुद्दा अस्ति यत् पक्षाः अनामत्वं स्थापयितुम् इच्छन्ति तथा च ते महिलानां दुर्बलवर्गः सन्ति ये सार्वजनिकरूपेण उत्पीडनस्य विषये प्रकटयितुं न इच्छन्ति।

तत्र अपि उक्तं यत् अस्य विषयस्य सम्बोधनं करणीयम् अस्ति, एतेषां दुर्बलमहिलानां रक्षणार्थं कार्याणि करणीयाः च।

ततः न्यायालयेन १० सितम्बर् दिनाङ्के प्रकरणं स्थापितं।

इतरथा विपक्षनेता वि.डी. सथीसनः पुनः उक्तवान् यत् विजयसर्वकारः महिलाअभिनेतृणां विरुद्धं खलनायकानां अभिनयं कुर्वतां अभियुक्तानां रक्षणं करोति तथा च विजयसर्वकारस्य विषयेषु चर्चां कर्तुं चलच्चित्रसम्मेलनस्य आयोजकत्वस्य निर्णयस्य आलोचनां कृतवान्।

“अस्य सम्मेलनस्य किं प्रयोजनं यदा अभियुक्ताः पीडिताः च एकत्र उपविष्टाः भविष्यन्ति । यदि एतादृशः सम्मेलनः भवति तर्हि विरोधः तस्य भवितुं दृढतया निवारयिष्यति” इति सथीसनः अवदत्।

विजयमन्त्रिमण्डले राज्यस्य वित्तमन्त्री के.एन. बालागोपालः अवदत् यत् राज्यसर्वकारः प्रतिवेदनस्य आधारेण कार्यवाही कर्तुं शक्नोति, यदा तु सीएम विजयनः राज्यस्य चलच्चित्रमन्त्री साजीचेरियनः च मतभेदाः सन्ति।

“अधुना न्यायालयेन प्रतिवेदनं पश्यन् वयं तस्य प्रतीक्षां करिष्यामः, अन्ये सर्वाणि वस्तूनि त्यक्ष्यामः” इति चेरियन् अवदत् ।

मलयालम-चलच्चित्रकलाकारसङ्घः (AMMA) अस्य प्रतिवेदनस्य विषये स्वस्य स्थिरमौनं निरन्तरं कृतवान् । सूत्रेषु उक्तं यत् अस्य विस्फोटकप्रतिवेदनस्य चर्चायै संघेन विशेषकार्यकारिणीसमित्याः समागमः करणीयः आसीत्।