टोरोन्टो, हृदयरोगाणां प्रबन्धने रोगीशिक्षायाः महत्त्वपूर्णभूमिकायाः ​​विषये एकः नूतनः अध्ययनः प्रकाशं प्रसारयति। शोधकर्तारः विविधक्षेत्रेभ्यः १६०० तः अधिकानां हृदयरोगिणां सूचनायाः आवश्यकतानां परीक्षणं कृतवन्तः, येन हृदयसम्बद्धविषयेषु निबद्धानां व्यक्तिनां सम्मुखीभूतानां चुनौतीनां महत्त्वपूर्णा अन्वेषणं प्राप्तम्

हृदयरोगाः विश्वे कोटिकोटिजनानाम् प्रभावं निरन्तरं कुर्वन्ति । ये रोगिणः हृदयस्य घटनां (यथा हृदयघातः) जीवितवन्तः ते प्रायः लक्षणानाम्, औषधानां, जीवनशैलीसमायोजनस्य च जटिलचक्रव्यूहं भ्रमन्तः दृश्यन्ते अस्मिन् यात्रायां रोगीशिक्षायाः महत्त्वपूर्णां भूमिकां अवगत्य अस्माकं अन्तर्राष्ट्रीयसंशोधकदलेन वैश्विकरूपेण हृदयरोगिणां विशिष्टसूचनाआवश्यकतानां पहिचानं कर्तुं प्रयतितम्।

अस्माकं अध्ययनेन हृदय/हृदयरोगिणां शीर्षसूचनाआवश्यकतानां आकलनाय प्रमाणीकृतपरिमाणस्य, हृदयपुनर्वासस्य सूचनाआवश्यकता (INCR-S) इत्यस्य उपयोगः कृतः विश्वस्वास्थ्यसङ्गठनस्य षट्प्रदेशेषु विस्तृतेषु विभिन्नेषु देशेषु प्रशासितः, भिन्न-भिन्न-आय-वर्गान् च समाविष्टः, अयं स्केलः रोगिणां सूचना-आवश्यकतानां व्यापकं दर्शनं प्रदत्तवान्

हृदयरोगिणां विविधाः आवश्यकताः

अस्माकं निष्कर्षेषु ज्ञातं यत् रोगिणां स्वास्थ्यविषयेषु विस्तृतपरिधिषु सूचनायाः प्रबलः इच्छा वर्तते। ते हृदयस्य घटनां अवगन्तुं, हृदयस्य स्वस्थं आहारं स्वीकुर्वितुं, औषधानि प्रबन्धयितुं, लक्षणं ज्ञातुं, जोखिमकारकाणां नियन्त्रणं कर्तुं, हृदयपुनर्वासकार्यक्रमेषु संलग्नाः भवितुम् इच्छन्ति। एतेन हृदयरोगिणां विविधानां आवश्यकतानां पूर्तये व्यापकरोगीशिक्षायाः आवश्यकता प्रकाशिता भवति।

अध्ययनेन निरन्तरं ज्ञायते यत् हृदयपुनर्वासस्य शिक्षा महत्त्वपूर्णलाभैः सह सम्बद्धा अस्ति। एतेषु रोगिणां स्वस्थितेः उत्तमबोधः, औषधपालनस्य उन्नतिः, जोखिमकारकाणां प्रबन्धनं, आस्पतेः पुनः प्रवेशस्य मृत्युदरस्य च न्यूनीकरणं च अन्तर्भवति

एतासां सूचना-आवश्यकतानां व्यापकरूपेण सम्बोधनं कृत्वा रोगिणः स्वस्य स्वास्थ्यस्य विषये अधिक-सूचित-निर्णयान् कर्तुं शक्नुवन्ति, स्वस्य समग्र-कल्याणस्य च सुधारं कर्तुं शक्नुवन्ति ।

अस्माकं अध्ययनेन सूचना-आवश्यकतायां ज्ञान-पर्याप्ततायां च क्षेत्रेषु आय-स्तरयोः च महत्त्वपूर्ण-विविधताः प्रकाशिताः (तेषां मनसि प्रत्येकस्य विषयस्य विषये पूर्वमेव पर्याप्तं ज्ञानं भवति वा न वा)।

यद्यपि उच्च-आय-देशेषु रोगिणः अधिकं ज्ञान-पर्याप्ततां प्रतिवेदयितुं प्रवृत्ताः आसन्, तथापि न्यून-मध्यम-आय-देशेषु ये रोगिणः अधिकसूचनाः, विशेषतः औषध-प्रबन्धनस्य, लक्षण-प्रतिक्रिया-व्यायाम-लाभानां च विषये, अत्यन्तं आवश्यकतां अभिव्यक्तवन्तः एतानि विषमतानि विविधजनसंख्यानां विशिष्टसन्दर्भाणां आवश्यकतानां च अनुरूपं शैक्षिकहस्तक्षेपाणां महत्त्वं रेखांकयन्ति।

हृदयपुनर्वासकार्यक्रमस्य भूमिका

महत्त्वपूर्णतया, अध्ययनेन रोगिणां सूचना-आवश्यकतानां सम्बोधने हृदय-पुनर्वास-कार्यक्रमानाम् महत्त्वपूर्णां भूमिकां रेखांकितम् । एते कार्यक्रमाः संरचितशिक्षां समर्थनं च प्रदास्यन्ति, रोगिणः स्वस्थितिं प्रभावीरूपेण अवगन्तुं प्रबन्धयितुं च सशक्तं कुर्वन्ति, येन रोगज्ञानं वर्धितं, हृदयस्वास्थ्यव्यवहारस्य स्वीकरणं, कार्यक्षमता वर्धिता, जीवनस्य उत्तमगुणवत्ता च इत्यादीनि स्वास्थ्यपरिणामानां उन्नतिः भवति

परन्तु अस्माकं शोधकार्य्येषु एतेषां कार्यक्रमानां माध्यमेन व्यापकशिक्षाप्रदानस्य आव्हानानि अपि चिह्नितानि, येन रोगीशिक्षायाः उन्नयनस्य सततं आवश्यकता प्रकाशिता। हृदयमहाविद्यालयेन प्रदत्तानां, स्वतन्त्रतया उपलब्धानां, बहुभाषाणां च प्रमाणाधारितसंसाधनानाम् उपलब्धता रोगीशिक्षायाः अन्तरं पूरयितुं महत्त्वपूर्णां भूमिकां निर्वहति

एते संसाधनाः सुनिश्चितं कुर्वन्ति यत् रोगिणः स्वप्राथमिकभाषायां समीचीनसूचनाः समर्थनं च प्राप्नुवन्ति, येन तेषां स्वास्थ्यं कल्याणं च नियन्त्रणं कर्तुं अधिकं सशक्तं भवति।

यथा स्वास्थ्य-सेवाप्रदातारः हृदयरोगैः उत्पद्यमानैः आव्हानैः सह संघर्षं कुर्वन्ति तथा अस्य अध्ययनस्य निष्कर्षाः शैक्षिकरणनीतयः हस्तक्षेपाश्च सूचयितुं बहुमूल्यं अन्वेषणं प्रददति रोगीशिक्षायाः प्राथमिकताम् अददात् तथा हृदयरोगिणां विविधसूचनावश्यकतानां सम्बोधनं कृत्वा हृदयरोगैः सह जीवन्तः व्यक्तिनां परिणामेषु महत्त्वपूर्णं सुधारं कर्तुं शक्यते तथा च परिचर्यायाः गुणवत्तां वर्धयितुं शक्यते। (संभाषणम्) एन.एस.ए

एनएसए