मुम्बई, हुण्डाई मोटर इण्डिया फाउण्डेशन (एचएमआईएफ) इत्यनेन गुरुवासरे महाराष्ट्रे स्वस्य निगमसामाजिकदायित्वस्य (सीएसआर) कार्यक्रमस्य भागरूपेण अनेकाः उपक्रमाः घोषिताः।

स्वास्थ्य-स्वच्छता-क्षेत्रेषु अन्येषु च आरब्धेषु कार्यक्रमेषु पञ्च दूरचिकित्सा-चिकित्सालयानां अनावरणं भवति, तेषु द्वयोः चल-चिकित्सा-वैनयोः सह अनावरणं भवति यत् कस्यापि परियोजना-विशेषस्य अन्तर्गतं ध्वजारोहणं कृतम् आसीत् इति वक्तव्ये उक्तम्।

अपि च, एच् टू ओपीई परियोजनायाः भागरूपेण गढचिरोलीनगरस्य १०० विद्यालयेषु १०० जल आरओ प्रणाल्याः वस्तुतः अनावरणं कृतम्, यस्य उद्देश्यं सर्वेषां कृते जलं सुलभं कर्तुं वर्तते इति हुण्डाई मोटर इण्डिया इत्यनेन उक्तम्।