‘२०२४ बुसान-अन्तर्राष्ट्रीय-मोटर-प्रदर्शने’ अनावरणं कृतम्, कैस्पर-इलेक्ट्रिक्-इत्येतत् प्रथमवारं २०२१ तमे वर्षे प्रदर्शितस्य कैस्पर-इत्यस्य विद्युत्-प्रयुक्तं संस्करणम् अस्ति, परन्तु तस्य परिष्कृत-सुधारस्य सूट्-सहितम्

विद्यमानस्य कैस्परस्य तुलने ईवी इत्यस्य शरीरं २३० मिलीमीटर् लम्बितम् अस्ति तथा च विस्तारः १५ मि.मी.

अस्य अग्रे पृष्ठे च टर्न सिग्नल लैम्प डिजाईन् मध्ये हुण्डाई इत्यस्य Ioniq मॉडल् इत्यस्य सदृशं पिक्सेल ग्राफिक विषयं समावेशितम् अस्ति, यत् एकं हड़ताली ईवी डिजाइनं प्रस्तुतं करोति इति योन्हाप् समाचार एजेन्सी इत्यस्य सूचना अस्ति।

कैस्पर इलेक्ट्रिक् इत्येतत् ४९ किलोवाट् घण्टानां निकेल-कोबाल्ट्-मैङ्गनीज (NCM) बैटरी इत्यनेन सुसज्जितम् अस्ति, यत् एकस्मिन् चार्जेन ३१५ कि.मी.पर्यन्तं चालनपरिधिं प्रदाति तदतिरिक्तं केवलं ३० निमेषेषु १० प्रतिशततः ८० प्रतिशतं यावत् शुल्कं ग्रहीतुं शक्यते ।

अपि च, अस्मिन् V2L (vehicle-to-load) इति कार्यं भवति, येन कारः बाह्ययन्त्रेभ्यः २२० वोल्टेज-शक्तिं प्रदातुं शक्नोति ।

ट्रङ्क्-दीर्घता अपि १०० मि.मी.

आन्तरिकभागे १०.२५ इञ्च् एलसीडी क्लस्टरः, नेविगेशन सिस्टम्, इलेक्ट्रॉनिक गियर शिफ्ट् स्तम्भः च अस्ति । तदतिरिक्तं सुगतिचक्रस्य केन्द्रे चत्वारि पिक्सेलप्रकाशाः सन्ति ये चार्जिंग्-स्थितिः, स्वर-परिचयः इत्यादीनि कार्याणि दर्शयन्ति ।

हुण्डाई मोटर् आगामिमासे दीर्घदूरपर्यन्तं मॉडलस्य पूर्वादेशं प्राप्स्यति, पश्चात् अन्येषां ट्रिम मॉडल् क्रमेण प्रवर्तयितुं योजना अस्ति।

हुण्डाई इत्यनेन अन्येषां प्रमुखानां विद्युत्माडलानाम् अपि प्रदर्शनं कृतम्, यत्र Ioniq 5 तथा 6, Kona Electric, ST1 व्यावसायिकवितरणमाडलं, हाइड्रोजन-सञ्चालितं Xcient ईंधनकोशिकं ट्रकं च सन्ति