शिमला, भाजपा हिमाचलप्रदेशे मण्डी, काङ्गरा, हमीरपुर लोकसभासीटानि जित्वा शिमलानगरस्य अवशिष्टे संसदीयक्षेत्रे काङ्ग्रेसपक्षतः बहु अग्रे अस्ति इति निर्वाचनआयोगस्य आँकडानुसारम्।

निर्वाचनआयोगस्य सूचनानुसारं केन्द्रीयमन्त्री अनुराग ठाकुरः पञ्चमवारं हमीरपुरसंसदीयसीटं जित्वा स्वस्य निकटतमप्रतिद्वन्द्वी तथा काङ्ग्रेसस्य उम्मीदवारं सतपल रायजाडां १,८२,३५७ मतान्तरेण पराजितवान्।

चतुर्वारं सांसदः ६,०७,०६८ मतं प्राप्तवान्, उनानगरस्य पूर्वविधायकस्य रायजादा इत्यनेन ४,२४,७११ मतं प्राप्तम् ।

ठाकुरः आशावादं प्रकटितवान् यत् भाजपा-नेतृत्वेन एनडीए पुनः एकवारं देशे सर्वकारं निर्मास्यति तथा च हिमाचलप्रदेशे दलाय विशालं जनादेशं दत्तवान् इति जनान् धन्यवादं दत्तवान्।

बालिवुड् अभिनेत्री भाजपायाः कङ्गना रनौतः मण्डीनगरे स्वस्य प्रतिद्वन्द्वी काङ्ग्रेसस्य विक्रमादित्यसिंहं ७४,७५५ मतैः पराजितवती अस्ति।

सा पूर्ववर्ती रामपुरराज्यस्य राजानः कृते ४,६२,२६७ मतानाम् विरुद्धं ५,३७,००२ मतं प्राप्तवती, यः उपविष्टराज्यस्य लोकनिर्माणमन्त्री अपि अस्ति, षड्वारं मुख्यमन्त्री वीरभद्रसिंहस्य, राज्यस्य काङ्ग्रेसप्रमुखस्य प्रतिभासिंहस्य च पुत्रः अस्ति

काङ्गरा-नगरे भाजपा-पक्षस्य उम्मीदवारः राजीवभारद्वाजः २,५१,८९५ मतान्तरेण एतत् आसनं जित्वा अस्ति ।

भारद्वाजस्य काङ्ग्रेसप्रतिद्वन्द्वी आनन्दशर्मा पराजयं स्वीकृतवान्।

काङ्गरातः स्पर्धा भव्यः अनुभवः आसीत्, अहं विनयेन मम पराजयं स्वीकुर्वन् राजीवभारद्वाजस्य सफलतायाः अभिनन्दनं च करोमि इति पूर्वकेन्द्रीयमन्त्री शर्मा अवदत्।

"अहं काङ्ग्रेसपक्षस्य नेतृत्वस्य सहकारिणां च कृतज्ञः अस्मि ये मयि विश्वासं कृतवन्तः, काङ्गरा भाजपा-दुर्गः इति ज्ञात्वा अहं दलस्य निर्णयं स्वीकृतवान्" इति सः अवदत्

"काङ्गरा-चम्बा-नगरस्य जनानां प्रेम्णा, स्नेहस्य च कृते अहं कृतज्ञः अस्मि" इति सः अपि अवदत् ।

शिमलानगरे राज्यभाजपास्य पूर्वाध्यक्षः, दलस्य वर्तमानः सांसदः च सुरेशकश्यपः स्वस्य समीपस्थस्य काङ्ग्रेसप्रतिद्वन्द्वी विनोदसुल्तानपुरी इत्यस्य अपेक्षया ९०,५४८ मतैः अग्रणीः अस्ति।

कश्यपः अवदत् यत् परिणामाः निर्गमननिर्वाचनानां पङ्क्तौ एव दृश्यन्ते, जनाः नरेन्द्रमोदीं तृतीयवारं प्रधानमन्त्रित्वं कर्तुं निश्चयं कृतवन्तः।

राज्यभाजपाप्रमुखः राजीवबिण्डलः अवदत् यत् जनाः पुनः एकवारं दलाय जनादेशं दत्तवन्तः।

काङ्ग्रेससर्वकारेण स्वशक्तिः "दुरुपयोगः" कृतः इति तथ्यं कृत्वा अपि हिमाचलप्रदेशे चतुर्णां लोकसभासीटानां मध्ये भाजपा अग्रणी अस्ति इति बिन्दल् अत्र प्रकाशितेन भिडियोसन्देशे अवदत्।

सः अवदत् यत् एषा मुख्यमन्त्री सुखविन्दरसिंहसुखु इत्यस्य "महापराजयः" अस्ति, यः अद्यावधि स्वसर्वकारस्य १८ मासस्य कार्यकाले "वितरणं कर्तुं असफलः" अस्ति।

लोकसभासीटानां, षट् विधानसभाक्षेत्राणां च यत्र उपनिर्वाचनं युगपत् जूनमासस्य प्रथमे दिने अभवत्, तत्र राज्ये ८० गणनाकेन्द्रेषु प्रातः ८ वादने मतगणना आरब्धा।

उपनिर्वाचनं येषु विधानसभाक्षेत्रेषु अभवत् तत्र सुजानपुर, धर्मशाला, लहौल तथा स्पीटी, बर्सर, गग्रेट्, कुटलेहार च सन्ति ।