शिमला, हिमाचलप्रदेशे प्रचण्डवृष्टेः मध्यं शुक्रवासरे राज्यपालः शिवप्रतापशुक्ला राजभवनतः कुल्लूमण्डलं प्रति राहतसामग्रीवाहकवाहनानां ध्वजं प्रदर्शितवान्।

अत्र प्रकाशितेन वक्तव्ये उक्तं यत्, "गतवर्षे (राज्ये) प्रचण्डवृष्ट्या क्षतिं दृष्ट्वा राज्यरेडक्रॉस् सोसायटीद्वारा पूर्वमेव पर्याप्ताः उपायाः क्रियन्ते स्म, येन एतादृशे कस्मिन् अपि परिस्थितौ जनानां तत्कालं राहतं प्राप्यते उक्तवान्‌।

राज्यपालः अवदत् यत् सावधानतारूपेण प्रथमः राहतसामग्रीणां मालः कुल्लूमण्डलं प्रति प्रेषितः अस्ति तथा च अन्येषु मण्डलेषु अपि एतादृशाः राहतपुटाः प्रेषिताः भविष्यन्ति।

राहतस्य मालवाहने स्वच्छतासामग्री, तिरपालः, पाकशालासेट्, कम्बलः च सन्ति इति उक्तम्।

शुक्लः अवदत् यत् गत एकवर्षे "राज्य रेडक्रॉस् इत्यनेन विभिन्नेषु जिल्हेषु आवश्यकतावशात् प्रभावितानां च राहतरूपेण प्रायः ३,४३८ स्वच्छतासामग्रीः, १,१८९ कम्बलानि, २०५७ तिरपालाः, २,०८५ पाकशालासेट्, ३६ पारिवारिकतम्बूः इत्यादयः प्रदत्ताः" इति

वर्षाऋतौ राज्यस्य जनान् सतर्काः भवन्तु इति अपि आह्वानं कृत्वा पर्यटकाः नद्यः, नद्यः च अतिसमीपे उद्यमं न कुर्वन्तु इति आग्रहं कृतवान्।

आदिवासीक्षेत्रेषु आगच्छन्तः पर्यटकाः स्वभ्रमणस्य विषये मण्डलप्रशासनं सूचयितुं सल्लाहं दत्तवन्तः इति वक्तव्ये उक्तम्।