शिमला, हिमाचलप्रदेशस्य केषुचित् भागेषु वर्षा सोमवासरे भूस्खलनं जातम्, येन अधिकारिणः राष्ट्रियराजमार्गसहिताः ७० तः अधिकाः मार्गाः बन्दं कृतवन्तः।

किन्नौरमण्डले नाथपास्लाइडिंग् प्वाइण्ट् इत्यस्य समीपे शिमला-किन्नौरमार्गः (राष्ट्रीयराजमार्गः ५) अवरुद्धः इति अधिकारिणः अवदन्।

राज्यस्य आपत्कालीनसञ्चालनकेन्द्रस्य अनुसारं राष्ट्रियराजमार्गः ५ इत्यस्य अतिरिक्तं ७० मार्गाः -- मण्डीनगरे ३१, शिमलानगरे २६, सिरमौर-किन्नौर-नगरयोः चत्वारि-चत्वारि, हमीरपुर-कुल्लू-नगरयोः द्वौ-द्वौ, काङ्गरा-मण्डलेषु च एकः -- यातायातस्य कृते बन्दाः सन्ति

तत्र उक्तं यत् ८४ ट्रांसफार्मर्, ५१ जलयोजना अपि प्रभाविताः अभवन् ।

रविवासरस्य सायं कालात् राज्यस्य केषुचित् भागेषु मध्यमवृष्टिः अभवत्, मालरोआन्-नगरे ७० मि.मी. २१ मि.मी.), मशोबरा (१७.५ मि.मी.), पालमपुर (१५ मि.मी.), बिलासपुर (१२ मि.मी.) तथा जुब्बरहट्टी (१०.५ मि.मी.) ।

शिमलानगरस्य क्षेत्रीयमौसमकार्यालयेन ११-१२ जुलैदिनेषु एकान्तस्थानेषु प्रचण्डवृष्टिः, गरजः, विद्युत्प्रवाहः च भवितुं 'पीतवर्णीयः' चेतावनी जारीकृता अस्ति।

वृक्षारोपणस्य, उद्यानस्य, स्थायिसस्यानां च क्षतिः, दुर्बलसंरचनानां आंशिकक्षतिः, प्रचण्डवायुवृष्ट्या च कुत्चागृहाणां कुटीराणां च लघुक्षतिः, नीचक्षेत्रेषु यातायातस्य बाधा, जलप्रवेशः च इति चेतवति।