राज्यस्य उद्योगमन्त्री हर्षवर्धनचौहानः गुरुवासरे अवदत् यत् शिमला, हिमाचलप्रदेशः क्षेत्रे विविधकार्यक्रमैः उत्कृष्टकार्यस्य कृते "खाद्यप्रसंस्करणस्य सर्वोत्तमराज्यपुरस्कार-२०२४" इति पुरस्कारं प्राप्तवान्।

अत्र प्रकाशितेन वक्तव्ये सः अवदत् यत् एतेषां उपक्रमानाम् प्रभावः कोटिकोटि कृषकाणां जीवने राज्यस्य ग्रामीणजनसङ्ख्यायां च महत्त्वपूर्णः अभवत्।

सः अवदत् यत् बुधवासरे नवीदिल्लीनगरे "कृषिअद्यसमूहेन" आयोजिते "कृषिनेतृत्वसम्मेलने" केन्द्रीयमार्गपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यनेन एषः पुरस्कारः प्रदत्तः।

उद्योगविभागस्य पक्षतः दिल्लीनगरे हिमाचलप्रदेशनिवासी आयुक्ता मीरामोहन्टी इत्ययं पुरस्कारं प्राप्तवती।

चौहानः उक्तवान् यत् खाद्यप्रसंस्करणं उद्योगविभागस्य प्राथमिकताक्षेत्रं यतः एतत् मूल्यवर्धनं प्रदाति तथा च ग्रामीण अर्थव्यवस्थायां सकारात्मकं प्रभावं करोति। एषा मान्यता खाद्यप्रसंस्करणे नवीनतां उत्कृष्टतां च पोषयितुं राज्यस्य प्रतिबद्धतां रेखांकयति।

सः अवदत् यत् राज्यसर्वकारेण हिमाचलप्रदेशे खाद्यप्रसंस्करणस्य आधारभूतसंरचनायां महती वर्धिता। राज्ये २३ निर्दिष्टाः खाद्यपार्काः, एकः मेगा खाद्यपार्कः, द्वौ कृषिप्रक्रियासमूहौ च सन्ति ।

तदतिरिक्तं खाद्यप्रसंस्करणयोजनायाः राज्यमिशनस्य प्रधानमन्त्री किसानसम्पदायोजनायाः च अन्तर्गतं १८ शीतशृङ्खलापरियोजनानि, अनेकानि खाद्यप्रसंस्करण-इकायानि च स्थापितानि इति सः अजोडत्।

गतवर्षे विश्वखाद्यभारतकार्यक्रमे सूक्ष्मखाद्यप्रसंस्करणउद्यमानां प्रधानमन्त्री औपचारिकीकरणयोजनायाः अन्तर्गतं राज्यं ‘उत्कृष्टप्रदर्शनराज्यम्’ इति मान्यतां प्राप्तम् इति मन्त्री अवदत्।

अस्याः योजनायाः अन्तर्गतं १३२० सूक्ष्मखाद्यप्रक्रिया उद्यमानाम् अनुमोदनं कृतम् अस्ति तथा च स्वसहायतासमूहानां सदस्यानां च कृते महत्त्वपूर्णं ऋणसम्बद्धं अनुदानं बीजपुञ्जं च वितरितम् इति सः अजोडत्।