कोलकाता, अत्र अलीपुरे प्राणीशास्त्रीय उद्याने अद्यैव पशुपरिवारे प्रविष्टानां १३ पशूनां मध्ये एकं हिप्पो-युगलं पञ्च शूकर-मृगाः च सन्ति इति चिडियाघरस्य निदेशकः सुभंकर सेनगुप्तः मंगलवासरे अवदत्।

ओडिशानगरस्य नन्दनकाननचिडियाघरात् ये १३ पशवः आनीताः तेषु दलदलमृगाणां चतुर्शृङ्गमृगाणां च एकैकं युग्मम् अपि अन्तर्भवति

अलीपुर-चिडियाघरेन प्रतिफलरूपेण जिराफ-युगलं, हरित-इगुआना-युग्मद्वयं, मॉनिटर-कृकलासः च नन्दनकानन्-नगरं प्रेषितम् ।

उल्लेखनीयं यत् सप्ताहपूर्वं नन्दनकाननतः अत्र चिडियाघरं प्रति सिंहयुगलं, एकः मादाव्याघ्रः, हिमालयस्य कृष्णऋक्षयुगलं, मूषकमृगयुग्मद्वयं च आनयितम्

सर्वे पशवः सम्यक् कुर्वन्ति इति वरिष्ठः वनाधिकारी अवदत्।

मार्चमासस्य ४ दिनाङ्के उत्तरबङ्गस्य बङ्गलवन्यपशुनिकुञ्जात् एकेन तपिरेण सह व्याघ्रयुगलं चिडियाघरम् आनीतम् ।

तदनन्तरं विजाग्-चिडियाघरात् एप्रिल-मासस्य २५ दिनाङ्के आनीतस्य श्वेत-राजकीय-बङ्ग-व्याघ्रस्य, लेमुर्-युग्मस्य, ग्रे-वृकस्य, पट्टिकायुक्तस्य हाइना-स्य, कृष्णहंसस्य, पञ्च-वन्यकुक्कुरस्य च प्रवेशः अभवत्

अस्मिन् चिडियाघरस्य सम्प्रति १२६६ पशवः सन्ति ।