अध्ययने प्रोफेसर तनमोयचक्रवर्ती इत्यस्य नेतृत्वे कम्प्यूटेशनल सोशल सिस्टम्स् प्रयोगशालायां (LCS2) भारतीयप्रौद्योगिकीसंस्थायाः (IIT), दिल्लीसंशोधकाः १७,००० उपयोक्तृभिः 'X' इत्यस्य विषये २६०,००० पोस्ट् कवरं कृत्वा सम्यक् सांख्यिकीयविश्लेषणं कृतवन्तः तथा च तत् दर्शितवन्तः ३४ प्रतिशताधिकाः उपयोक्तारः स्वअनुयायिभिः सह अधिकं प्रभावीरूपेण सम्बद्धतां प्राप्तुं 'हिङ्ग्लिश' इत्येतत् प्राधान्यं ददति ।

अध्ययनेन ज्ञायते यत् २०१४ तः २०२२ पर्यन्तं हिङ्ग्लिशजनसंख्यायां निरन्तरं वृद्धिः अभवत्, यत्र वार्षिकवृद्धिः १.२ प्रतिशतं भवति, तथा च 'एक्स' इत्यत्र हिङ्ग्लिशस्य उपयोगः प्रतिवर्षं २ प्रतिशतं वर्धितः अस्ति

एषा वृद्धिः व्यापकदर्शकानां संलग्नतायाः, सम्बन्धिततायाः च इच्छायाः कारणेन चालिता इति शोधकर्तारः अवदन्।

शोधकर्तारः हिङ्ग्लिशविकासे बालिवुड्-प्रभावस्य विषये अपि विस्तरेण अवदन्, प्रसिद्धानां अभिनेतानां बहुधा सन्दर्भाः हिङ्ग्लिशस्य प्रसारणे योगदानं ददति

अध्ययनेन जीवनस्तरः, अन्तर्जालक्रियाकलापः इत्यादयः सामाजिक-आर्थिककारकाः अपि हिङ्ग्लिश-अनुमोदनस्य प्रमुखाः चालकाः इति प्रकाशिताः ।

"एतेषां बाह्यकारकाणां विचारेण वयं हिङ्ग्लिशस्य भविष्यस्य विकासस्य पूर्वानुमानार्थं अर्थमापीप्रतिरूपं विकसितवन्तः। एतत् प्रतिरूपं भाषाप्रयोगे सामाजिक-आर्थिकस्थितीनां व्यापकनिमित्तं अवगन्तुं साहाय्यं करोति" इति चक्रवर्ती अवदत्।

तदतिरिक्तं भाषाप्रयोगस्य गतिशीलतायाः विषये शोधकर्तृभिः गहनतया ज्ञातं यत् सर्वेषां हिन्दीशब्दानां आङ्ग्लभाषायाः मिश्रणस्य सम्भावना समाना नास्ति इति।

वार्तालापस्य सन्दर्भः प्रायः शब्दानां प्रयोगं कथं भवति इति परिवर्तयति, राजनैतिक 'X'-पोस्ट्-मध्ये उच्चतम-स्तरस्य कोड-मिश्रणस्य प्रदर्शनं भवति, तदनन्तरं बालिवुड्, क्रीडा च