नवीदिल्ली, कनाडादेशे हिंसायाः प्रचारः कदापि स्वीकार्यः नास्ति इति भारते कनाडादेशस्य दूतः कैमरन् मेके इत्यनेन मंगलवासरे उक्तं यत् ग्रेटर टोरोन्टोनगरे एकस्मिन् कार्यक्रमे पूर्वप्रधानमन्त्री इन्दिरागान्धी इत्यस्याः हत्यायाः चित्रणं कृत्वा प्लवकस्य प्रदर्शनस्य द्वयोः दिवसयोः अनन्तरं द्विपक्षीयसम्बन्धेषु नवीनतनावः उत्पन्नः।

भारतेन पूर्वमेव कनाडादेशस्य अधिकारिभिः सह एषः विषयः गृहीतः अस्ति ।

"कनाडासर्वकारः रविवासरे ब्रैम्पटननगरे प्रदर्शितानां अधिकानां बिम्बानां विषये अवगतः अस्ति। कनाडादेशस्य स्थितिः स्पष्टा अस्ति यत् कनाडादेशे हिंसायाः प्रचारः कदापि स्वीकार्यः नास्ति" इति मैकके एक्स इत्यत्र अवदत्।

इन्दिरा गान्धी इत्यस्याः हत्यायाः महिमाम् अङ्कयन् प्लवकः एकस्य परेडस्य भागः आसीत् यत् ब्रैम्पटननगरे ऑपरेशन ब्लूस्टार इत्यस्य ४० वर्षाणि पूर्णानि इति निमित्तं बहिः कृतम् आसीत्

ऑपरेशन ब्लूस्टार इति भारतसेनायाः एकः अभियानः आसीत् यत् १९८४ तमे वर्षे जूनमासे अमृतसरस्य स्वर्णमन्दिरात् तेषां नेता जरनैलसिंहभिन्द्रनवाले सहितं आतङ्कवादिनः बहिः निष्कासयितुं कृतम् आसीत्

भारतं कनाडादेशं कनाडादेशस्य भूमौ संचालितानाम् खालिस्तानसमर्थकतत्त्वानां विषये कठिनतया अवतरितुं प्रार्थयति स्म।

गतवर्षस्य सितम्बरमासे कनाडादेशस्य प्रधानमन्त्री जस्टिन ट्रूडो इत्यनेन ब्रिटिशकोलम्बियादेशे खालिस्तानी-उग्रवादी हरदीपसिंहनिज्जारस्य हत्यायां भारतीय-एजेण्ट्-जनानाम् "संभाव्य-संलग्नतायाः" आरोपानाम् अनन्तरं द्वयोः देशयोः सम्बन्धेषु घोर-तनावः अभवत्

नवीनदिल्ली ट्रुडो इत्यस्य आरोपं "अमूर्तम्" इति अङ्गीकृतवती ।

भारतं मन्यते यत् द्वयोः देशयोः मुख्यः विषयः कनाडादेशस्य कनाडादेशस्य मृत्तिकातः दण्डहीनतया कार्यं कुर्वतां खालिस्तानीसमर्थकतत्त्वानां कृते स्थानं ददाति इति।

भारतीयकूटनीतिज्ञानाम् हानिकारकस्य धमकीम् अददात् इति खलिस्टानीसमर्थकतत्त्वानां प्रसङ्गा: अभवन् ।

गतवर्षे ट्रुडो इत्यस्य आरोपानाम् अनेकदिनानां अनन्तरं भारतेन ओटावा-नगरं समता सुनिश्चित्य देशे स्वस्य कूटनीतिक-उपस्थितिं न्यूनीकर्तुं आह।

तदनन्तरं कनाडादेशः ४१ राजनयिकान् तेषां परिवारजनान् च भारतात् निवृत्तवान् ।

भारतेन आतङ्कवादी इति घोषितः निज्जारः गतवर्षस्य जूनमासस्य १८ दिनाङ्के सरेनगरस्य ब्रिटिशकोलम्बियादेशस्य गुरद्वारे बहिः गोलिकाभिः हतः।

अस्य हत्यायाः अन्वेषणं रॉयल कनाडा माउण्टेड् पुलिस (RCMP) इत्यनेन क्रियते।