शिक्षाविभागस्य अधिकारिणः अवदन् यत् यद्यपि अधिकांशेषु विद्यालयेषु, महाविद्यालयेषु, तकनीकीसंस्थासु च छात्राः मंगलवासरे कक्षासु उपस्थिताः आसन् किन्तु केषुचित् संस्थासु उपस्थितिः न्यूना आसीत्।

“बुधवासरात् सर्वेषु विद्यालयेषु महाविद्यालयेषु च छात्राणां उपस्थितिः सामान्या भविष्यति इति वयं अपेक्षामहे” इति एकः वरिष्ठः अधिकारी अवदत्।

शिक्षानिदेशकः एल नन्दकुमारसिंहः उच्चतकनीकीशिक्षायाः संयुक्तसचिवः लैश्रमडोलीदेवी च सोमवासरे मंगलवासरात् सर्वाणि सरकारी, सर्वकारसहायकानि, निजीविद्यालयानि, महाविद्यालयाः, तकनीकीसंस्थाः च पुनः उद्घाटयितुं पृथक् पृथक् आदेशं जारीकृतवन्तः आसन्।

१ सितम्बर् तः ७ सितम्बर् यावत् विभिन्नेषु जिल्हेषु हिंसायाः अनेकघटनानां अनन्तरं २० जनाः घातिताः, १२ जनाः च मृताः, येषु द्वयोः महिलायोः प्राणाः अपि सन्ति, मणिपुरसर्वकारेण ६ सितम्बर् दिनाङ्के राज्ये सर्वत्र शैक्षणिकसंस्थाः बन्दाः अभवन्

तदनन्तरं सहस्राणि छात्राः ९, १० सितम्बर् दिनाङ्के इम्फाल-आदिषु स्थानेषु द्वौ दिवसौ विरोधान् कृतवन्तः, तेषां माङ्गल्याः समर्थने यस्मिन् पुलिस-महानिदेशकस्य, राज्यसर्वकारस्य मुख्यसुरक्षासल्लाहकारस्य च कथित-अक्षमतायाः कारणात् निष्कासनं च अन्तर्भवति स्म वर्धमानहिंसायाः निवारणं कुर्वन्तु।

छात्रनेतारः राज्यपालं लक्ष्मणप्रसाद आचार्यं मुख्यमन्त्री एनबीरेनसिंहं च पृथक् पृथक् मिलित्वा तेषां माङ्गल्याः प्रकाशं कृतवन्तः, येषु केन्द्रीयसैनिकानाम् राज्यात् निवृत्तिः, मणिपुरस्य प्रादेशिक अखण्डता च निर्वाहः अपि अन्तर्भवति।

इत्थं च, विगतत्रिदिनेषु हिंसायाः कस्यापि घटनायाः अनन्तरं इम्फालपूर्वं, इम्फालपश्चिमं, बिष्णुपुरं, ठौबलं, जिरिबाम् च मंगलवासरे १० तः १३ घण्टापर्यन्तं निषेधाज्ञां शिथिलं कृतवन्तः।

कर्फ्यू-निषेधस्य शिथिलतायाः कारणात् जनाः अन्न-औषध-सहितानाम् आवश्यकवस्तूनाम् क्रयणं कर्तुं शक्नुवन्ति ।

कर्फ्यू-शिथिलेन तु कस्यापि विरोध-धर्मस्य, सभायाः वा आयोजनं न भवति ।

मणिपुरसर्वकारेण सोमवासरे पञ्चेषु उपत्यकाजिल्हेषु , इम्फालपूर्व, ठौबल, बिष्णुपुर, कक्चिंग् इत्यादिषु मोबाईल-अन्तर्जालसेवासु सप्ताहव्यापिनि प्रतिबन्धः हृतः।

हिंसायाः, छात्रविरोधस्य च घटनानां अनन्तरं राज्यसर्वकारेण १० सितम्बर् दिनाङ्के पञ्चसु जिल्हेषु मोबाईल-अन्तर्जालसेवाः पञ्चदिनानि यावत् स्थगिताः आसन्, १५ सितम्बर् दिनाङ्के च पञ्चदिनानि यावत्, २० सितम्बर्-दिनाङ्कपर्यन्तं प्रतिबन्धः विस्तारितः आसीत्

सेना, असम राइफल्स् च सीमासुरक्षाबलेन, केन्द्रीयआरक्षितपुलिसबलेन, मणिपुरपुलिसेन च सह उपत्यकासु, पर्वतीयक्षेत्रेषु च विद्रोहविरोधी, अन्वेषणकार्यक्रमं च निरन्तरं कुर्वन्ति

इदानीं महत्त्वपूर्णपदे गृहमन्त्री अमितशाहः सोमवासरे घोषितवान् यत् गृहमन्त्रालयः मंगलवासरे मणिपुरस्य जनानां कृते विविधवस्तूनि उचितमूल्येन प्रदास्यति इति नूतनं उपक्रमं प्रारभ्यते।

उपत्यकाप्रदेशेषु पर्वतीयक्षेत्रेषु च निवसतां जनानां सहायतां करिष्यति इति उपक्रमस्य घोषणां कुर्वन् गृहमन्त्री X इत्यत्र एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य प्रतिबद्धतायाः अनुरूपं एमएचए इत्यस्मै वस्तुप्रदानार्थं उपक्रमं प्रारभते the people of Manipur at reasonable prices अधुना केन्द्रीयपुलिस कल्याण भण्डाराः 17 सितम्बर 2024 तः साधारणजनानाम् कृते उद्घाटिताः भविष्यन्ति द्रोणिकायां शेषाः अष्टौ गिरिषु च” इति।

मणिपुरस्य मुख्यमन्त्री कृतज्ञतां प्रकटयन् प्रधानमन्त्री नरेन्द्रमोदी गृहमन्त्री शाहः च मंगलवासरे नूतनपरिकल्पनायाः आरम्भार्थं धन्यवादं दत्तवान्।