टोक्यो [जापान], जापानस्य प्रधानमन्त्री फुमियो किशिडा उत्तरप्रदेशे घटितस्य भगदड़स्य कारणेन जनानां प्राणहानिविषये दुःखं प्रकटितवान्। सः शोकग्रस्तपरिवारेभ्यः शोकं प्रकटितवान्, आहतजनानाम् शीघ्रं स्वस्थतां च कामनाम् अकरोत् ।

एकस्मिन् वक्तव्ये जापानी-प्रधानमन्त्री फुमियो किशिदा उक्तवान् यत्, “भारतस्य उत्तरप्रदेशराज्ये यत् भगदड़ं जातम् तस्मिन् अनेके बहुमूल्याः प्राणाः नष्टाः इति ज्ञात्वा अहं अतीव दुःखितः अस्मि” इति।

"जापानसर्वकारस्य पक्षतः अहं पीडितानां प्राणानां कृते प्रार्थयामि, शोकग्रस्तपरिवारेभ्यः च गभीराः शोकसंवेदनाः प्रकटयामि। आहतानाम् शीघ्रं स्वस्थतां प्राप्तुं मम हार्दिककामना अपि प्रकटयितुम् इच्छामि" इति सः अपि अवदत्।

हस्तरसमण्डले मंगलवासरे 'सत्संग'-काले घटिते भगदड़-प्रसङ्गे १२१ जनानां मृत्योः अनन्तरं ३५ जनाः घातिताः च अभवन्

उत्तरप्रदेशसर्वकारस्य शिक्षाराज्यमन्त्री (स्वतन्त्रप्रभारः) संदीपकुमारसिंहलोधीः कुलम् ३५ जनाः घातिताः इति पुष्टिं कृतवान्।

"इयं अतीव दुर्भाग्यपूर्णा घटना अस्ति तथा च वयं सर्वाम् रात्रौ हाथरसतः प्रत्येकं अपडेट् अनुसरणं कुर्मः। यथार्थतया दुःखदं यत् मृतानां संख्या १२१ यावत् अभवत्। प्रायः ३५ जनाः घातिताः सन्ति" इति सः अवदत्।

अद्य पूर्वं उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः पीडितानां परिवारैः सह मिलितुं हाथरसनगरम् आगतः।

सः हाथरसपुलिसरेखायां अधिकारिभिः सह अपि अन्तरक्रियाम् अकरोत् यत् यथास्थितिः ज्ञातुं शक्नोति। इतरथा 'मुख्यसेवादार' इति उल्लिखितस्य देवप्रकाशमधुकरस्य विरुद्धं प्राथमिकं पंजीकृतम् अस्ति तथा च यत्र भगदड़ः अभवत् तत्र 'सत्संगस्य' अन्ये आयोजकाः।

उत्तरप्रदेशपुलिसः मैनपुरीमण्डले रामकुटिरचैरिटेबल ट्रस्ट् इत्यत्र अपि हाथरसस्य 'सत्संग'प्रचारकस्य नारायण साकर हरिस्य अन्वेषणकार्यं प्रारब्धः यः भोलेबाबा इति नाम्ना अपि प्रसिद्धः अस्ति। उपदेशकः तु अनुसन्धानयोग्यः एव तिष्ठति ।

"परिसरस्य अन्तः बाबा जी न प्राप्नुमः। सः अत्र नास्ति" इति पूर्वम् उप-एसपी सुनीलकुमारः अवदत्। इदानीं उत्तरप्रदेशस्य मन्त्री संदीपसिंहः अस्य दुःखदघटनायाः उत्तरदायीनां विरुद्धं कठोरकार्याणि क्रियन्ते इति पुष्टिं कृतवान्।

"अधुना यावत् अस्मिन् घटनायां १२१ जनाः मृताः...आहतानाम् उपचारः क्रियते। घटनायाः उत्तरदायी इति ज्ञातानां विरुद्धं कठोरकार्यवाही भविष्यति। एषा लघुघटना नास्ति" इति सः अवदत्।