अलीगढ-रेन्ज-महानिरीक्षकः (आईजी) शलभ-मथुरः गुरुवासरे पत्रकारैः सह अवदत् यत्, "एतस्य घटनायाः सन्दर्भे चत्वारः पुरुषाः, द्वौ महिलाः च सह षट् जनाः गृहीताः सन्ति। ते सर्वे आयोजकसमितेः सदस्याः सन्ति, 'सेवादाराः' इति कार्यं च कृतवन्तः।

'मुख्यसेवादार' देवप्रकाश मधुकरः प्राथमिकआरोपीरूपेण चिह्नितः अस्ति। तस्य गृहीतस्य सूचनां दत्तस्य कृते पुलिसैः एकलक्षरूप्यकाणां पुरस्कारः घोषितः।

मंगलवासरे हाथरसनगरे स्वदेवनारायणसकारहरिः अथवा 'भोलेबाबा' इति स्वनामकेन देवतानारायणसकारहरिः अथवा 'भोलेबाबा' इत्यनेन आयोजिते 'सत्संगे' भगदौ १२१ जनाः मृताः, येषु अधिकांशः महिलाः आसन्, अन्ये ३१ जनाः घातिताः।

मथुरः अवदत् यत् प्रचारकस्य काफिलस्य पश्चात् जनाः तस्य पादयोः अधः रजः स्पर्शं कर्तुं धावन्ति स्म, तस्मिन् घटनायां षड्यंत्रकोणस्य अन्वेषणं भविष्यति इति च अवदत्।

प्रश्नस्य उत्तरं दत्त्वा आईजी उक्तवान् यत् एतावता घटनायां प्रचारकस्य भूमिका न स्थापिता।