गाजियाबाद (उत्तरप्रदेश), हाथरसनगरे भगदड़स्य समये मृतायाः महिलायाः परिवारजनेभ्यः रविवासरे २ लक्षरूप्यकाणां चेकः समर्पितः इति अधिकारिणः अवदन्।

उत्तरप्रदेशस्य हाथरसस्य स्वकथितदेवता सूरजपाल उर्फ ​​नारायण साकर हरि उर्फ ​​भोले बाबा इत्यस्य 'सत्संग' इत्यस्य अनन्तरं यत् भगदड़ं मृतानां १२१ जनानां मध्ये विमलेशदेवी (५०) अपि आसीत्

भगदौ घातितस्य १८ वर्षीयायाः माही इत्यस्याः कृते ५०,००० रूप्यकाणां चेकः अपि प्रदत्तः । अनुग्रहराशिः मुख्यमन्त्री राहतकोषात् दत्ता, गाजियाबादस्य मेयर सुनीता दयालेन च समर्पिता इति विज्ञप्तौ उक्तम्।

महापौरः यूपी मुख्यमन्त्री योगी आदित्यनाथस्य शोकपत्रं मृतकविमलेशदेवीयाः परिवारजनेभ्यः समर्प्य माही प्रति सहानुभूतिम् अव्यक्तवान्।

महापौरस्य सह उपविभागीयदण्डाधिकारी अरुणदीक्षितः, गाजियाबादनगर निगमस्य निगमस्य नीरजगोएलः च आसन् ।