यमुनानगर, पलवाल, सिरसा, महेन्द्रगढ मण्डलेषु अपि युगपत् कार्यक्रमाः आयोजिताः आसन् ।

सभां सम्बोधयन् सी.एम.सैनी अवदत्, “मुख्यमन्त्री शेहरी आवासयोजना न केवलं योजना अपितु प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य प्रशंसनीयः उपक्रमः अस्ति यत् निर्धनानाम् मुखयोः स्मितं आनयितुं तेषां स्वप्नानां पूर्तये च। अस्माकं सर्वकारस्य लक्ष्यं निर्धनानाम् जीवनं सरलीकर्तुं तेषां सशक्तिकरणं च अस्ति येन ते स्वपरिवारस्य उन्नतिं कर्तुं शक्नुवन्ति, स्वसन्ततिभ्यः उत्तमं शिक्षां च दातुं शक्नुवन्ति।'' इति।

मुख्यमन्त्री अपि दावान् अकरोत् यत् पूर्वसर्वकारेण निर्धनानाम् कृते भूखण्डाः दर्शिताः, परन्तु तेभ्यः भूखण्डाः न दत्ताः, न च कागदपत्राणि दत्तानि।

“ते जनाः स्तम्भात् पदं यावत् धावन्ति स्म । परन्तु अस्माकं सर्वकारः तेषां दुर्दशां अवगत्य तेभ्यः भूखण्डान् प्रदातुं निश्चितवान् । अतः अद्यैव सोनीपते एकः कार्यक्रमः आयोजितः यत्र दरिद्रेभ्यः १०० वर्गगजस्य भूखण्डानां स्वामित्वप्रमाणपत्राणि दत्तानि” इति मुख्यमन्त्री अवदत्।

सः अपि अवदत् यत् यदि ग्रामेषु भूमिः उपलब्धा नास्ति तर्हि भूखण्डक्रयणार्थं शेषजनानाम् खाते एकलक्षरूप्यकाणि स्थानान्तरितानि भविष्यन्ति इति सर्वकारेण घोषितम्।

"हरियाणा-अन्त्योदयपरिवारपरिवाहनयोजनायाः (HAPPY) अन्तर्गतं एकलक्षरूप्यकात् न्यूनं वार्षिकं आयं विद्यमानानाम् परिवाराणां कृते हरियाणा-संस्थायाः HAPPY-कार्ड्-वितरणं कृतम् अस्ति । राज्ये एतादृशाः परिवाराः प्रायः २३ लक्षं परिवाराः सन्ति, येषु प्रायः ८४ लक्षं सदस्याः सन्ति, ये १,०००-रूप्यकाणां लाभं प्राप्नुवन्ति अस्याः योजनायाः अन्तर्गतं एकवर्षस्य अन्तः निःशुल्कबसयात्रायाः कि.मी.