डीसी निशांतकुमार यादवः अवदत् यत् मुख्यमन्त्री नगरस्वामित्वयोजनायाः पात्रपरिवारानाम् राज्यस्तरीयपञ्जीकरणवितरणसमारोहे च नगरीयक्षेत्रे लालडोरा इत्यस्य भूमिस्वामिभ्यः स्वामित्वपत्रवितरणे मुख्यातिथिरूपेण मुख्यातिथिरूपेण भागं गृह्णीयात् .

मुख्यमन्त्री गुरुग्राम-मण्डले २५५ कोटि-१७ लक्ष-मूल्यानां २५ परियोजनानां शिलान्यासः अपि करिष्यति, तथैव विकसित-गुरुग्रामस्य दिशि सम्पन्नानां १३ कोटि-७६ लक्ष-मूल्यानां १२ परियोजनानां उद्घाटनं करिष्यति।

सः अवदत् यत् गुरुग्राममहानगरविकासप्राधिकरणस्य द्वारकाद्रुतमार्गस्य उभयतः ७.५ मीटर् दीर्घस्य सेवामार्गस्य निर्माणं, ६ लेनसुदृढीकरणं, आईएमटी मानेसरतः पटौदीमार्गपर्यन्तं उन्नयनं, चण्डुबुधेरायां डब्ल्यूटीपी १०० एमएलडी यूनिट्-वी इत्यस्य निर्माणं च अन्तर्भवति .

महत्त्वपूर्णपरियोजनासु गुरुग्रामस्य सेक्टर 16 भाग-1 इत्यस्मिन् बूस्टिंग स्टेशनस्य उन्नयनं, सेक्टर-58 तः 76 यावत् सीवरेज प्रणालीं आरभ्य एसटीपी बेहरामपुर, गुरुग्रामं प्रति बैलेंस मास्टर सीवर लाइनं प्रदातुं विन्यस्तं च अन्तर्भवति।

तस्मिन् एव काले मुख्यमन्त्रीद्वारा उद्घाटनीयायाः परियोजनायाः पीडब्ल्यूडी बी एण्ड आर इत्यस्य पटौदी-सोहना-खण्डस्य, हरियाणाराज्यस्य कृषिविपणनमण्डलस्य च विविधाः मार्गपरियोजनाः सन्ति